SearchBrowseAboutContactDonate
Page Preview
Page 1564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श यायः ] सिद्धिस्थानम्। ३७६३ तत्र श्लोकः। फलकर्मवस्तिषु वरत्वनिश्चये वस्तयो गवादीनाम् । सततान्तराश्चोदिष्टाः फलमात्रायां हितञ्चैषाम् ॥ १७ ॥ इत्यनिवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः॥ ११ ॥ गङ्गाधरः-अध्यायाथमाह-तत्र श्लोक इति। फलेत्यादि ॥१७॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि ॥ अग्निवेशकृते तन्त्र चरक-प्रतिसंस्कृते। सिद्धिस्थानेऽष्टमेप्राप्ते तस्मिन् हदबलेन तु। प्रतिसंस्कृत एवकादशेऽध्याये प्रयत्नतः। फलमात्रासिद्धाभिधे वैद्यगङ्गाधरेण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेऽष्टमे पुनः। स्कन्धं फलमात्रासिद्धि-जल्पाख्यैकादशी खियम्। शाखा समाप्ता सदद्वद्या अस्याश्छायां श्रयन्तु व ॥११॥ चक्रपाणिः-संग्रहो व्यक्तः ॥ १७ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुददीपिकायां घरकतात्पर्यटोकायां सिद्धिस्थानव्याख्यायां फलमानासिद्धिव्याख्या नाम एकादशोऽध्यायः ॥११॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy