________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घरक-संहिता। [विमीया सिदिर नयनं वाथवा श्रोत्रमतिवृद्धो विनाशयेत् ।। तस्मात् प्रागेव कर्त्तव्या चिकित्सा तु चिकित्सकैः ॥ चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम् । नाडीस्वेदो घृतं जीरा वस्तिकम्मोनुवासनम् ॥ उपनाहः शिरोवस्तिदहनं चात्र शस्यते। प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम् ॥ ३९ ॥ सन्धारणादजीर्णाय मस्तिष्कं रक्तमारुतौ ।
दुष्टो दूषयतस्तञ्च टुष्टं ताभ्यां विमूर्च्छितम् ॥ कुर्यात्, सोऽद्धावभेदकः। सोऽतिद्धो नयन वा श्रोत्रं वा विनाशयेत् । तत्र चिकित्सामाह-चरित्यादि। चतुःस्नहयोगस्योत्तमा मात्रा शस्यते शिरोविरेचनं काविरेचनं वमनविरेचनम् । यच्च प्रतिश्याये शिरोरोगे चोदिष्टं चिकित्सितं तत् सर्च शस्यते इति ॥३९॥ .. गङ्गाधर-अथ सूवित्तमाह-सन्धारणादित्यादि। मस्तिष्कं मस्तुला ठेदारणिमन्थननिभाम्। भरणिग्युत्थापनस्थानम्, किंवा अग्निकारणेनाग्निरेष लक्ष्यते । चतुझ्नेहस्योत्तमा मात्रा चतुःस्नेहोत्तममात्रा। उत्तमा माता अहोरातपरिणामनीया। जीर्ण दशवर्षस्थितं स्मृतम् । उपनाहं केचिच्छिरोवस्तिभेदमाहुः, यो मस्तिष्क उच्यते। तन्वान्तरे हि मस्तिका उपनाहः शिरोवस्तिप्रकार उक्तः,-"मस्तिकेऽष्टाङ्गलं पट्ट वस्तौ तु द्वारशाङ्ग लम्" इत्यादिना । शिरोवरिखविधानं शालाक्ये ज्ञेयम्, यथा-'द्वादशाङ्ग लविस्तीर्ण वर्मपट्ट शिरःसमम्। भाकबन्धनस्थाने ललाटे घनवेष्टिते। चेलवेणिकया बद्धा माषकरकेन लेपयेत् । ततो यथाव्याधित स्नेह कोष्णं निवेशयेत् । ऊ केशभ्रु वो यावदङ्गलं धारयेच तम्। भावन मासिकाबलेदात् द्वादशाष्टौ षट् वातादिषु । मालासहस्राण्याजो द्वेरकं स्कन्धादि मईयेत् । युक्तस्नेहस्य परमं समाहं तस्य सेवनम् ॥" तथा भाशिरोज्यायतं धर्म करवाष्टाङ्गलमुष्मृितम् ।
नाऽऽवेष्टय शिरोऽधस्तान्माषकल्केन लेपयेत्। निशलस्यापावष्टस्य तैलैः कोष्णः प्रपूरयेत् । भारयेदाइजः शान्तेयाम यामाद मेव वा। शिरोवस्तिः जयस्येष शिरोरोग मरुचवम्" इत्यादि। दहनं वाऽस्येति सन्तान्तरप्रत्ययात् द्वरङ्ग लललाटशङ्खप्रदेशेषु शरकाण्डानिना ज्ञेयम् । बोरिष्ट रिक्तिसितमिति तब वात इति योज्यम् ॥३९॥ .
For Private and Personal Use Only