________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९मभण्यामा
सिद्रिस्थानम् । सूर्यादयेऽकसन्तापाद रक्तं विष्यन्दयेच्छनैः । ततो दिने शिरःशूलं दिनवृद्धया च वद्धते ॥ दिनक्षये ततः स्त्याने मस्तिष्के संप्रशाम्यति । सूर्यावर्त्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम् ॥ शिरकायविरेकोऽथ मुर्दा तु स्नेहधारणम् । जाङ्गलरुपनाहश्च घृतक्षीरैश्च सेचनम् ॥ वहि (तितित्तिरिलावादि-शृतं क्षीरोत्थितं घृतम् ।
स्यानावनं जीवनीय-क्षीराष्टगुणसाधितम् ॥ ४० ॥ रक्तमारुतो दूषयतः। ताभ्यां विमूच्छितं दुष्टन्तु तन्मस्तिष्क सूर्योदयेऽक. सन्तापा, रक्त समुद्रिक्तं सद् विष्यन्दयेत् शनर्यथा सूय्यसन्तापो वद्धते तमोद्रिक्तं रक्त भवत् क्रमेण विष्यन्दयेत् । ततो दिने शिरःशूलं दिनद्धया बढ़ेते। ततः क्रमेण दिनक्षये सूर्यसन्तापहासे रक्त क्रमेण शान्तं याति मस्तिष्के च स्त्यानां गच्छति शिरःशूलं प्रशाम्यति । स रोगः सूर्यावत्तः स्यात्, तत्र औत्तरभक्तिकं सपिः शिर काययोविरेकः। मृह्य तु स्नेहधारणं शिरोवस्तिरिति यावत् । तदुक्तम्-"आशिरो व्यायतं चम्मे कृत्वाष्टाङ्गुलमुन्नतम् । तेनावेष्टय शिरोऽधस्तान्मापकल्केन लेपयेत । निश्चलस्योपविष्टस्य तलहष्णः प्रपूरयेत् । धारयेदा रुजः शान्तर्यामं यामाद्धेमेव वा। शिरोवस्तिर्जयत्येष शिरोरोगं मरुद्भवम् । हनुमन्याक्षिकर्णात्तिमदितं मस्तकम्पनम् । तलनापूय्ये मृद्धान पश्चमात्राशतानि च। तिष्ठेत् श्लेष्मणि पित्तेऽटो दश वाते शिगेगदी। एष एव विधिः कार्यस्तथा कर्णाक्षिपूरणे।" वहिति)तित्तिरिलावादिमांसरसेन क्षीरोत्थितं घृतं. भृतं पक्व स्यात् । तथा जीवनीयदशककल्कक्षीराष्टगुणसाधितं क्षीरोत्थितं घृतं: नावनं स्यात् ॥४०॥
पाणि:-मस्तिष्क शिरःस्थो मजा। द्रवमिति द्रवं सत्। विष्यन्दत इति व्यवते । एतब सूर्यावर्तस्य रूपं दोषदृष्ययोर्विकृतिविषमसमवायारब्धं भवति । तेन नान्यविकार एवम्भूतो भवति । वेदना तथा सूर्यताप एवास्य पईते, नाग्नितापे । एतदपि प्रभावकृतमेव शेषम् । त्रिस्नेहधारणमिति पाठात् तैपघृतषसाधारणं पदन्ति । विलनिवासोति विलेशयः। विदेशवा.
For Private and Personal Use Only