________________
Shri Mahavir Jain Aradhana Kendra
३७६८
www.kobatirth.org
चरक संहिता ।
उपवासातिशोकाति- रूक्षशीताल्प भोजनैः ।
दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम् तीनां कुब्र्वन्ति नासाक्षि श सावतिष्ठते ।
स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम् । सोऽनन्तवातस्तं हन्यात् शिरोऽर्द्धावर्त्तनाशनैः ॥ ४१ ॥ वातो रूचादिभिः क्रुद्धः शिरःकम्पमुदीरयेत् । तत्रामृता बलारास्ना महाश्वेताश्वगन्धकैः । स्नेहस्वेदादि वातघ्नं शस्तञ्चात्रावपीडनम् ॥ ४२ ॥ नस्तः कर्म च कुर्वीत शिरोरोगेषु शास्त्रवित् । द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान् ॥ ४३ ॥
गङ्गाधरः– अथानन्तवातमाह – उपवासेत्यादि । उपवासादिभिर्दुष्टात्रयो दोषा मन्यापश्चाद्घाटासु तीव्र वेदनां कुव्वन्ति । सा वेदना नासादिष्ववतिष्ठते । गण्डपाश्वस्य स्पन्दनमित्यादिकं कुब्वैन्ति । सोऽनन्तवातो नाम । शिरोऽद्भावच नाशन भैषजस्तमनन्तवातं हन्यादिति चिकित्सितम् ।। ४१ ।।
गङ्गाधरः— अथ शिरःकम्पमाह-वात इत्यादि । रूक्षादिभिः क्रुद्धो वातः शिरःकम्पमुदीरयेत् । तत्र चिकित्सामाह - तत्रेत्यादि । अमृतादिभिः कल्क चूर्णितर्वा स्नेहस्वेदादि स्नेहस्वेदपूव्वकं सन्तर्पणं नस्यं शस्तं स्यादिति ॥ ४२ ॥
गङ्गाधरः–ननु नस्यं कीदृशमित्यत आह-- नस्तःकर्मेत्यादि । शिरोरोगेषु कस्मानस्तःकम्पं कुब्र्व्वीत तत्राह - द्वारं हीत्यादि । हि यस्माच्छिरसो द्वारं नासा
E
-
Acharya Shri Kailassagarsuri Gyanmandir
दिभिर्मावनमिति सम्बन्धः । मन्या ग्रावा शराद्वयम्, घाटा ग्रीवायाः पश्चाद्भागः, पश्चात् पृष्ठम् । सा चाक्षि शङ्खष्ववतिष्ठत इति शङ्कादीन् व्याप्य स्थिग भवति । अनन्तवातमेनं सान्तरे.. अम्यतोवातमाहुः । शिराकविनाशनैरिति शिराव्यधैः सूर्यावर्त्तनाशनैश्च भेषजैः ॥ ४०–४२ ॥
चक्रपाणिः - नखः कर्म चेति सम्बंशिरोरोग साधारणं चिकित् सितम् । शिरोरोगेषु नस्तःकम्मंकरणे हेतुमाह-द्वारं हीत्यादि । तेन नासारूपेण मार्गेण । तदिति नस्तोदत्तमौषधम् । व्याप्येति
15.
वर्तमानैरिति चक्राभिमतः पाठा
For Private and Personal Use Only
[तिममया सिद्धि: :