________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Ka
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
मध्यापा. ] सिद्धिस्थानम्।
३७६६ नावनचावपीड़श्च धमनं धूम एव च। .. प्रतिमर्षश्च विज्ञयं नस्तःकर्म च पञ्चधा ॥ स्नेहनं शोधनञ्चैव द्विविधं नावनं स्मृतम् । शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः॥ चूर्णस्याध्मापनं तद्धि देहश्लेष्मविशोधनम् । विज्ञ यस्त्रिविधो धूमः प्राग्भक्त-*-शमनादिकः ॥ । प्रतिमर्षो भवेत् स्नेहो निर्दोष उभयार्थकृत् ।
एवं तवचनं कर्म तपरशमनं त्रिधा ॥४४॥ तेन नासाद्वारेण तन्नस्यं शिरो व्याप्य तान् शिरोरोगान् हन्ति । तस्य भेदमाहनावनञ्चेत्यादि । नावनादिकं पञ्चधा नस्तःकर्म विज्ञ यम् । तत्र नावनं द्विविध स्नेहनं शोधनश्च, नावनं नस्तम्। अवपीड़ोऽपि द्विविधः शोधनः स्तम्भनश्च, अवपीज्य दीयते यस्मादवपीड़स्ततः स्मृतः। चूर्णस्याध्मापनं द्विमुखनलिकया नासापुटे फुत्कारेण दानं धमनम्, तद्धि देहश्लेष्मविशोधनमेकविधमेव । धूमस्तु त्रिविधो विशे यः। प्रागभक्तः शमनः शोधनश्चेति। प्रतिमर्षो भवेत् स्नेह एव स उभयाकन शोधनश्च शमनश्च निर्दोषः स्यात् । तदाह-एवमित्यादि । तत् प्रतिमषेकम्मै त्रिधा रेचनं शिरोविरेचनं तर्पणं शमनश्च ॥ ४३ । ४४ ॥ विरो व्याप्य । तानिति शिरोगदान । शिरोरोगदानप्रस्तावागतानवश्यवक्तव्यनस्तःकम्मभेदानाहनावनमित्यादि। नावनादयश्चिकित्सास्थानोकाः। भव सुश्रुते धूम वर्जयित्वा पनविध नाकम्मोक्तम्-"नस्यं तत् पञ्चविधविकल्पम् , तद यथा-नस्यं शिरोविरेचनं प्रतिमोऽवपी: प्रथममा" इति। इह तु नावनशब्देनैव शिरोविरेचनमपि गृहीतम्, यदुक्तम्-"स्नेहनं शोधनम्चव नावनं विविध स्मृतम्" इति। तेन सुश्रुतोक्तोऽप्यर्थो गृहीत एव । शोधनं खम्भनव सादवपीड इस्यत्र संशमनमप्यवपीडस्य कर्मेच्छन्ति, तच्च स्तम्भन एवान्तर्भावनीयम् । अवपीन्य यस कादीनि दीयन्ते इत्यक्षपीडा, अनेन शिरोविरेचनार्थ दीयमानसैन्धवपिप्पल्यादि
कलाप्यवरोधः। मापनं देहस्रोतोविशोधनमिति वचनात्, शिरोविरेचनप्रयोजनकमेवेति इसंयति। शमनादिक इत्यत्र शमनशब्देन प्रायोगिक गृहाति, तेन प्रायोगिकस्नैहिक रेवनिकभूमानां नासादीयमानानामिह ग्रहणम् । मुखपेयस्तु धूमो न नस्यम् । उभयार्थकृदिति स्नेहविरेचना कृत् । प्रतिमर्षलक्षणमने "नस्तः स्नेहाङ्ग लिं दद्यात्' इत्यादिना वक्ष्यमाणम् । सतपत्रविध. नस्तम्कर्मणस्त्रविष्यमाह-एवमित्यादि । कम्मति नस्तःकर्म। शमनेन खम्भनस्यापि ग्रहणम् ।
• धमनादिक इत्यन्या पाठः ।
For Private and Personal Use Only