________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७७०
चरक-संहिता। लिमम्र्मीया सिदि स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः। शिगेविरेचनं तेषु नस्तःकर्म प्रचक्ष्यते ॥ ये च वातात्मका रोगाः शिरःकम्पादितादयः । शिरसस्तर्पणं तेष नस्तःकर्म प्रचक्ष्यते। रक्तपित्तादिगेगेषु शमनं तस्य चेष्यते ॥ ४५ ॥ ध्मापनं धूमपानश्च यथायोग्येषु बुद्धिमान् । दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत् ॥ ४६॥ फलादिकन्तु भैषज्यं प्रोक्तं यद् यद् विरेचनम् । तत् तु संकल्पयेत् तेन पचेत् स्नेहं विरेचनम् ॥
- गङ्गाधरः तेषां विषयानाह-स्तम्भेत्यादि। स्तभ्भादिषु गदेषु शिरो. विरेचनं नाम नस्तःकर्म प्रचक्ष्यते। ये चेत्यादि। वातात्मकाः शिरः. कम्पादयो ये रोगास्तेषु शिरसस्तपणं नम्तःकम्मे प्रतिमष उच्यते। अथ शमनप्रतिमविषयमाह-रक्तपित्तेत्यादि। रक्तपित्तादिषु रोगेषु तस्य शमनं प्रतिमर्षे इष्यते॥४५॥
गङ्गाधरः-मापनमित्यादि। यथायोग्येषु रोगेषु ध्मापनं प्रधमनं नासया धूमपानश्च कारयेत् ॥ ४६॥
- गङ्गाधर-पञ्चधा नस्यविषयमुक्त्वा त्रिविधपतिमषेसाधनमाह-फलादिक 'मित्यादि । पूर्व फलमूलादिकं यद यविरेचनं भषज्यं प्रोक्तं तद् दोषव्याध्यनु सारेण सङ्कल्पयेत्, सङ्कल्प्य च तेन भषज्येन विरेचनं स्नेहं पचेत्। शिरोविरेचनं तपणे स्नेहनस्यावरोधः। अन्ये ये केचित् प्रभेदास्तन्तान्तरे प्रतिपादिताः; तेऽप्यन्त्रैवान्तभवन्ति ॥ १३ ॥ १४॥ ' चक्रपाणि:-विरेचनादिकर्मध्यस्य विषयमा स्तम्भेत्यादि। तर्पणमिति स्नेहेन तर्पणम् । यथायोग्येषु शस्यत इति मापनधूमयोग्येषु शते, तत्र धूमयोग्याः सूत्रस्थाने प्रतिपादिताः । मापनयोग्यास्तु धमापनगुण थने देहस्रोतोरिशंधनमितिपदेन येऽभिन्यासापस्मारादयः शोधनीय. स्रोतस प्रकाः, ते ज्ञेयाः ॥ १५॥ ४६॥
चक्रपाणि:-शिरोविरेचमचूर्ण विधिमाह-फलादीत्यादि। फलादिभेषजमिति रोगमिषण.. जितीयोचम्-फलपसमूलकन्दपुष्पनिया॑सत्वगभेदात् समाविषमुकं. शिरोविरेचनद्रव्यम् । पूर्ण
For Private and Personal Use Only