________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ मध्याय
सिद्धिस्थानम्। यदुक्तं मधुरस्कन्ध-भेषजं तेन तर्पणम्। साधयित्वा भिषक स्नेहं नस्तः कुर्याद विधानवित् ॥४७॥ प्राकसूय्ये मध्यसूय वा कुर्यात् तर्पणकर्म च छ । उत्तानस्य शयानस्य वास्तृते शयने सुखम् ॥ प्रलम्बशिरसः किञ्चित् किश्चित् पादोन्नतस्य च। दद्यानासापुटे स्नेहं तपेणं बुद्धिमान् भिषक् ॥४८॥ अनवाशिरसो नस्यं न शिरः प्रतिपद्यते। अत्यवाशिरसो नस्यं मस्तुलुङ्गे च तिष्ठति ।। अत एव शयानस्य शुद्धार्थ स्वेदयेच्छिरः।
संस्वेद्य नासामुन्नाम्य वामेनाङ्गुष्ठपर्वणा ॥ स्नेहं पचेत् । शिरसन्तपणं स्नेहमाह-यदुक्तमित्यादि । विमानस्थाने मधुरस्कन्धभेषज यदुक्तमास्थापनं तेन द्रव्येण तपंणं स्नेहं सार्धायला भिषक् नस्तःकम्मे प्रतिमा कुर्य्यादिति ॥४७॥.
गाधरः-कम्म प्राकसूर्य प्रातःकाले मध्यसूयं वा मध्याह्न वा प्राकृतमावश्यकं कर्म मलमूत्रोत्सर्गादिकं यो तस्य उत्तानस्य शयानस्य स्वास्तृते शयने मुखं शयानस्य किश्चित् पलम्बशिरसः किञ्चिदुन्नतपादस्य पूर्व शिरः संस्वेदयेत्, शिरः संस्कंध वामेनाष्ठपणा नासामुन्नाम्य दक्षिणहस्तेनोभयतः सम यथा स्यात् तथा प्रणाच्या पिचुना वा यथाविधि नस्तःस्नदं कुर्यात् । न बनवाक: शिरसो नाप्यत्यवाशिरसो नस्तःस्नेह कुय्योत् ।। ४८॥
गाधरः-कस्मादित्यत आह–अनवागित्यादि। अनवागू भूतं शिरो यस्य तस्य खलत्तानशयानस्य दत्तं नस्यं शिरः प्रतिपद्यते। अत्यवागतिनीचं कल्पयेदिति प्रधमनार्थमवपीढ़नार्थच चूर्ण कल्पयेत् । - मधुरस्कन्धोऽपि रोगभिषगजितीये एवोकः ॥१७॥
चक्रपाणि:-मस्तकम्मविधिमाह-प्राक् सूर्य हस्यादि। प्रीष्मे प्राक् सूर्ये, शीते तु मध्यसूरये इति व्यवस्था। प्राककृतावश्यकस्य चेति प्राककृतावश्यकरणीयमलविसर्गादिकस्य । एवं • प्राककृतावश्यकस्य चेति पाठान्तरम् ।
For Private and Personal Use Only