________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७७२
चरक संहिता |
हस्तेन दक्षिणेमाथ कुर्य्यादुभयतः समम् । प्रणाड्या पिचुना वापि नस्तः स्नेहं यथाविधि ॥ ४६ ॥ कुत्रे च स्वेदयेद् भूयोऽप्याकर्षेच्च पुनः पुनः । तं स्नेहं श्लेष्मणा सार्द्ध तथा स्नेहो न तिष्ठति ॥ ५० ॥ स्वेदेनोत् क्लेशितः श्लेष्मा नस्तः कर्म्मण्युपस्थितः । प्रायः स्नेहस्य शैत्येन शिरसि श्यायते प्रति ॥ श्रोत्रमन्यागलायेषु विकाराय स कल्पते 1 ततो नस्तः कृतो धूमं पिबेत् कफविनाशनम् । हितान्नभुक् निवातोष्ण-सेवी स्यान्नियतेन्द्रियः ॥ ५१ ॥ विधिरेषोऽवपीडस्य कार्य्यः प्रमापनस्य च । षड्गुल्याथवा नाड्या धमेच्चूर्ण मुखेन वा ॥
| मम्ममा सिद्धि:
For Private and Personal Use Only
शिरो यस्य तस्योत्तानशयानस्य दत्तं नस्यं मस्तुलुङ्गे तिष्ठति । अतएव सममुत्तानशयानस्य शुद्धार्थं शिरः स्वेदयेत् । संस्वेद्य व स्नेहं नस्यं कुर्य्यात् ॥ ४९ ॥
गङ्गाधरः- नस्ये कृते सति यत् कार्य्यं तदाह-कृते चेत्यादि । कृते च स्नेहनस्ये भूयः शिरः स्वेदयत् पुनःपुनः शिरोगतं तं स्यं श्लेष्मणा साडेमाधेच, यथा स्नेहो न शिरसि तिष्ठति ॥ ५० ॥
गङ्गाधरः- कस्मात् पुनः पुनराकर्षेत् । स्वेदेनेत्यादि । शिरसि श्लेष्मा स्वेदनोत्क्लेशतो नस्तःकम्मणि स्नेहदानेनोपस्थितः पुनः स्नेहस्य शत्येन ततोऽनन्तरं प्रायः प्रतिश्यायते श्रोत्रादिषु विकाराय स प्रतिश्यायाय कल्पते 1 ततो नस्तः कृतः पुमान् कफनाशन धूमं नासया पिबत् नस्तःकम्पलात् । नियतेन्द्रियो मधुनादिवर्जी सन् हितानक निवातोष्णसेवी स्यादिति ॥ ५१ ॥
. गङ्गाधरः - विधिरित्यादि । एष प्रतिमषेव विधिरवपीड़स्य मध्मापनस्य च काय्येः । प्रध्यापनप्रकारमाह-पडित्यादि । षड़ङ्गल्या दिखया नाड्या मुखेनशयामस्येति किचिदवनतशिरस्कतथा शयानस्य । कुर्य्यादुभय: सममिति बभयनासापुट नाथ तुल्यं दद्यात् । प्रणाड़ी नस्यदाननलिका । यथाविधीति प्रमाणादिदोषरहित्म् । कुनस्यस्य धूमपामोपपत्तिवर्णनपूर्वकं धूमपानमाह - स्वेदेनेत्यादि । प्रध्मापनस्य चोको विधिस्तथा वक्ष्यमाणन