________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम मध्यावा
सिद्धिस्थानम् । अतः शिरोविकाराणां कश्चिद् भेदः प्रचदयते । पित्तरक्तानिला दुष्टाः शङ्कदेशे विमुर्छिताः । तीव्ररुग्दाहरागं हि शोफ कुर्वन्ति दारुणम् ॥ स शिरो विषवद्वेगी रुणवाशु गलन्तथा। त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः ॥ त्राहाजीवति भैषज्यं प्रत्याख्यायास्य कारयेत् । शिरोविरेकसेकादि सवं वीसर्पनुच्च यत् ॥ ३८ ॥ रूवाशनात्यध्यशनैः प्राग्वातावश्यमैथुनैः। वेगसन्धारणायास-व्यायामः कुपितो नृणाम् ॥ केवलः सकफो वापि गृहीत्वाई शिरोऽनिलः । गण्डनू दन्तशङ्काक्षि-ललाटं परिपीड़यन् ॥ मन्याभूशङकर्णाक्षि-ललाटाडेषु वेदनाम् ।
शस्त्राणिनिभां तीनां कुर्यात् सोऽर्भावभेदकः॥ गङ्गाधर-अतः परं शिरोविकारभेदपाह-अत इत्यादि। शिरोविकाराणां कश्चित मभेद उच्यते। पित्तेत्यादि। यं दारुणं शोफ कुवन्ति स शोथ:, खलु विषवद वेगी शिरस्तथा गलमाशु रुणद्धि । त्रिरात्राज्जीवितं हन्ति यदि
हाज्जीवति तदा प्रत्यासायास्य भषज्यं कारयेत् । क्रियामाह---शिरो, विरकसेकादीत्यादि ॥३८॥ . गङ्गाधरः-अथार्दा भेदकमाह-रूक्षाशनेत्यादि। रूक्षाशनमत्यशनमध्यः शनचात प्रागवातश्चावश्य इत्यवश्यायो नीहारः। एतहतुभिः कुपिताऽनिला केवल सकफो वा शिरसोऽर्द्ध गृहीला मन्याद्यःषु शस्त्राराणानभांतीवां वेदना भपस्यमार्गस्यावृतत्वात्। पतिः पानतरा भवदित स्नेहप्रत्यागमनार्था वत्तिः पोनतरा कसंध्या स्नेहमामा चान "स्नेहस्स प्रस्ताव स्वाङ्गलीमूलसम्मितम्" इत्यनेन सुश्रुतोका या ॥३४-५० • पागि:-क्रमागतशिर विरेकार्य सिमर्मीयान् विस्तृस्य वक्तुमाह-अत इत्यादि। सारण मांशुकारी। पुनस्सयहाजीवनात्या:: प्रभावाऽय शकस्य । प्रत्याख्याय परेक किया मिस्यनेन सपनामा एक प्रत्याख्यानपूयिका चिकितसा कर्तव्यास्य ॥३८॥.. चक्रपाणि:-क्षेत्यादिनाऽविभेदकमाह। अवश्यायो हिमः। बादमिनिमामिति -
| 92
For Private and Personal Use Only