Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [तिनिधि वस्तीन् वृहणीयान् दद्याद व्याधिषु विशोधनीयेषु । मेदखिनो विशोध्या ये च नराः कुष्ठमेहातः॥७॥ क्षीणमतदुबलमूर्च्छितकृशशुष्कस्तब्धदोषाणाम् । दद्यान्न विशोधनीयान् दोषनिबन्धायुषो ये च ॥८॥ वाजीकरणासृपित्तयोर्मधुघृतपयोयुताः सव्वें। शस्ताः सतैलमूत्रवचा लवणाश्च कफवाते ॥६॥ युज्याद द्रव्याणि वस्तिष्वम्लं मूत्रं पयः सुरा च काथात् ।
अविरोधाद् धातूनां रसयोनित्वाच्च जलमुष्णम् ॥ . गङ्गाधरः-विशोधनीयेषु व्याधिषु च हणीयान् वस्तीन् दद्यात् । मेदस्तिप्रभृतयो ये च तेषां न हणीयान् दद्यात् । क्षीणक्षतादीनां विशोषनीयान् वस्तीन न दद्यात्, दोषनिबन्धायुयषां यक्ष्मिणां तेषाश्च। वाजीकरणामुकपित्तयोस्तु मधुधृतपयोयुताः सर्वे वस्तयः शस्ताः। सतलादयो वस्तयः कवाते शस्ताः ॥७-९॥ गङ्गाधर-युजमादित्यादि। वस्तिष्वम्लमूत्रादीनि द्रव्याणि युञ्जयात् ।
शोवातिहरेण वा मौषधन कल्पितान् । विशोधनीयान् व्याधीनुदाहरवि-मेदसिब स्यादि। शिष्या ये पीति भूरिदोषत्वेन पे शोधनाही इत्यर्थः। दोषनिबदायुष इति दोष माविक देहस्थे निबढे भायुर्वेषां शोष्यतिदुर्बलप्रभृतीनाम्, ते तथा। उकं हि-"शोषी मुमति माशालि पुरीषवंसनादपि। अबलश्चातिमानञ्च किं पुनर्यो विरियते" इति ॥५-८॥
चक्रपाणिः-कार्यविशेषापेक्षया वस्तीनां संस्कारविशेषानाह-वाजीकरणे त्यादि। मधुप्रक्षेपो यस्तो पूर्वोत्तसामान्यविधानलब्धेऽप्यधिकमासया प्रक्षेपार्थतयाऽवश्यप्रक्षेपार्थोहोच्यते । अविरोधात् धातूमामिति पूर्वेण सम्बध्यते, तेन पस्मिन् संस्कारे भम्लादीनां मध्ये पद धाविरोधिन भवति, वयम्, यत् तु भातुविरोधि भवति, न तहेयम्। व्याधिप्रकृत्यविरुदं यत् असा भाति, खत् तस्य देयमित्यर्थः। रसयोनिस्वाच जलमुष्णमिति जलं यस्माद रसयोनिः, तेन नामद सर्ववस्तिगतरसस्य - पोगार्थ सर्ववस्तिषु देयम् । एतष जलं बस्तिषु साक्षामा दर्शनात कलकाविपेषणे विनियोज्यम्। किंवा अस तवचनप्रामाण्यादेव ज्ञेयम् । लिंगक शम्दोऽयं द्रवोपलक्षणात् तैलाम्लादिद्रवदानस्यैवेयमुपपत्तिः। रसयोनित्वं द्रवसम्ममा दीनापपक्षम्। भन्ये तु-जलमुष्णं प्रतिनियतमेव, चूर्णवस्तावेवेयमुपपत्तिा, सहयोगिता किसपूर्णवस्तिश्रा यः केवलद्रवेण दीयते। तन्वान्सरेऽप्युकम्, यथा-"रामकस्थि .
For Private and Personal Use Only

Page Navigation
1 ... 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601