________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [तिनिधि वस्तीन् वृहणीयान् दद्याद व्याधिषु विशोधनीयेषु । मेदखिनो विशोध्या ये च नराः कुष्ठमेहातः॥७॥ क्षीणमतदुबलमूर्च्छितकृशशुष्कस्तब्धदोषाणाम् । दद्यान्न विशोधनीयान् दोषनिबन्धायुषो ये च ॥८॥ वाजीकरणासृपित्तयोर्मधुघृतपयोयुताः सव्वें। शस्ताः सतैलमूत्रवचा लवणाश्च कफवाते ॥६॥ युज्याद द्रव्याणि वस्तिष्वम्लं मूत्रं पयः सुरा च काथात् ।
अविरोधाद् धातूनां रसयोनित्वाच्च जलमुष्णम् ॥ . गङ्गाधरः-विशोधनीयेषु व्याधिषु च हणीयान् वस्तीन् दद्यात् । मेदस्तिप्रभृतयो ये च तेषां न हणीयान् दद्यात् । क्षीणक्षतादीनां विशोषनीयान् वस्तीन न दद्यात्, दोषनिबन्धायुयषां यक्ष्मिणां तेषाश्च। वाजीकरणामुकपित्तयोस्तु मधुधृतपयोयुताः सर्वे वस्तयः शस्ताः। सतलादयो वस्तयः कवाते शस्ताः ॥७-९॥ गङ्गाधर-युजमादित्यादि। वस्तिष्वम्लमूत्रादीनि द्रव्याणि युञ्जयात् ।
शोवातिहरेण वा मौषधन कल्पितान् । विशोधनीयान् व्याधीनुदाहरवि-मेदसिब स्यादि। शिष्या ये पीति भूरिदोषत्वेन पे शोधनाही इत्यर्थः। दोषनिबदायुष इति दोष माविक देहस्थे निबढे भायुर्वेषां शोष्यतिदुर्बलप्रभृतीनाम्, ते तथा। उकं हि-"शोषी मुमति माशालि पुरीषवंसनादपि। अबलश्चातिमानञ्च किं पुनर्यो विरियते" इति ॥५-८॥
चक्रपाणिः-कार्यविशेषापेक्षया वस्तीनां संस्कारविशेषानाह-वाजीकरणे त्यादि। मधुप्रक्षेपो यस्तो पूर्वोत्तसामान्यविधानलब्धेऽप्यधिकमासया प्रक्षेपार्थतयाऽवश्यप्रक्षेपार्थोहोच्यते । अविरोधात् धातूमामिति पूर्वेण सम्बध्यते, तेन पस्मिन् संस्कारे भम्लादीनां मध्ये पद धाविरोधिन भवति, वयम्, यत् तु भातुविरोधि भवति, न तहेयम्। व्याधिप्रकृत्यविरुदं यत् असा भाति, खत् तस्य देयमित्यर्थः। रसयोनिस्वाच जलमुष्णमिति जलं यस्माद रसयोनिः, तेन नामद सर्ववस्तिगतरसस्य - पोगार्थ सर्ववस्तिषु देयम् । एतष जलं बस्तिषु साक्षामा दर्शनात कलकाविपेषणे विनियोज्यम्। किंवा अस तवचनप्रामाण्यादेव ज्ञेयम् । लिंगक शम्दोऽयं द्रवोपलक्षणात् तैलाम्लादिद्रवदानस्यैवेयमुपपत्तिः। रसयोनित्वं द्रवसम्ममा दीनापपक्षम्। भन्ये तु-जलमुष्णं प्रतिनियतमेव, चूर्णवस्तावेवेयमुपपत्तिा, सहयोगिता किसपूर्णवस्तिश्रा यः केवलद्रवेण दीयते। तन्वान्सरेऽप्युकम्, यथा-"रामकस्थि .
For Private and Personal Use Only