________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० मध्यावा सिद्धिस्थानम्। ३७
सुरदारुशताला-कुष्ठमधुकपिप्पलीमधुस्नेहाः । ऊर्धानुलोमभागाः सर्षपाः शर्करा लवणम् ॥
आपो वस्तीनामतः प्रयोज्यानि तेषु तानि स्युः। युक्तानि सह कषायैर्यदुत्तरतः प्रवक्ष्यामि ॥ १०॥ चिरजातकठिनबलिषु व्याधिषु तीक्ष्णा विपर्यये मृदवः । सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः ॥११॥ अश्लोकैरतः सिद्धान् नानाव्याधिषु वर्गशः।
वस्तीन् वीर्यसमै गैर्यथार्हानिह तान् शृणः ॥ १२ ॥ जलश्चोष्णं युञ्जनात्, काथादविरोधात् रसयोनिलाच धातूनां सुरदाादीनि च युञ्जनात्। आप इत्यादि। आपो वस्तीनां मध्ये श्रेष्ठतमा अतस्तेषु वस्तिषु तानि द्रव्याणि प्रयोज्यानि स्युः। कषायः सह यानि युक्तानि तान्युत्तरता प्रवक्ष्यामि ॥१०॥ .... गङ्गाधरः-चिरजातत्यादि। चिरजातादिषु व्याधिषु तीक्ष्णा वस्तयः। विपर्यये अचिरमृदबलवत्सु मृदवो वस्तयः। सप्रतिवापकषाया अनुवासननिरूहा योज्याः ॥११॥
गाधर-अर्द्धश्लोकरित्यादि। यथार्हान तान् वस्तीनिह भृण ॥१२॥. सालापूतीककृष्णाफलदासकृष्णः। ससैन्धवाम्लोष्णजल: सतैकः शूलम इष्टः खलु पूर्णवस्तिः ॥" इति।
सुवाप्रित्यादिना वस्तिध्वयोगाद्यपेक्षया व्यस्तसमस्तविधया प्रक्षेप्यानाह। भावापा बस्तीमा मिति वस्तिवावाप्या इत्यर्थः । यानीति कषाययुक्तानि। चिरजातकठिनबलेषु तीक्ष्णा इति जीन्द्रन्ययोगेन तीक्ष्णाः, विपर्यये चेति अधिरजाते अकठिनबले च। भनुवासननिरूहा इति मनुवासने कपाययोगः स्नेहसाधनार्थमेव, भावापस्त्वनुवासनेऽपि शताहादीनां कर्तव्य एवं। यदुकमप्यन-"पिप्पली मदन कुष्ठ शताहा मधुकं वा। प्रयोज्यान्मालया पिष्टा आवापमनुपासने" इति ॥९-1 . . ..
पाणिः-पूर्व सिद्धानां वस्तीनामित्यादिना प्रतिज्ञातार्थीनीनाह-अश्लोकै रित्यादि। व्याधिविस्यम व्याधिशादो दोऽपि वर्तनीयः। बहुश इति एकैकस्मिन् व्याधी दोषे
For Private and Personal Use Only