________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४८
चरक-संहिता। लिमाया सिद्धिः गरीयांसि, शाखानां तदाश्रितत्वात् । स्कन्धाश्रितेभ्योऽपि हृदुवस्तिशिरांसि तन्मूलत्वाच्छरीरस्य ॥२॥
तत्र हृदये दश धमन्यः प्राणोदानो मनोबुद्धिश्चेतना महाभूतानि नाभ्यागार. ® इव प्रतिष्ठितानि शिरसीन्द्रियाणीन्द्रियप्राणवहानि स्रोतांसि सर्यमिव गभस्तयः संश्रितानि । मर्माणि गरीयांसि, शाखा हि स्कन्धाश्रिताः। स्कन्धाश्रितेभ्योऽपि मध्ये हृदयादीनि त्रीणि गरीयांसि । शरीरं हि तद्धदयादिमूलम् ॥२॥
गङ्गाधर-तत्र हृदये दश धमन्यः प्राणादीनि च प्रतिष्ठितानि, यथा नाभ्यागारे प्रतिष्ठितान्यगाराङ्गानिः। तथा शिरसीन्द्रियाणि साण. वहानि च स्रोतांसि संश्रितानि, यथा सूर्य संश्रिताः आभस्वाम। ममें गरीयो भवतीत्यर्थः। स्कन्धाश्रितत्वञ्च शाखानां-कन्धोधानेन तपश्चतात् तथा स्कन्धनिष्पन नैव रसादिना तत्पोषणात् । किञ्च, स्कन्धाश्रितान्येव मम्माणि लयप्राणहराणि, RMerमाणि । तेन च स्कन्धस्य प्राधान्यम्। यदुकं सुश्रुते-"जनात्यक्षिपति को कारविरोगुक्म। हृदयं वस्तिनाभी च प्रन्ति सद्यो हतानि वै" इति। स्वस्तिशिलसि गरीयांसीति सम्बन्धः। एतदगरीयस्त्वे हेतुमाह-तन्मूलत्वाच्छरोरस्येति । तन्मूलस्वादिति दाश्रिताचात्, तथा च हृदयाश्रितस्वं शरीरस्य, 'तत हृदये दश धमन्यः' इत्यादिना 'नाम्यामरा हव' इस्यन्तेन दर्शयिष्यति । यद्यपि च मम्र्मान्तराज्यपि विशेषण प्राण्यश्रयायुमन,
मा-"दशैवायसनान्याहुः प्राणा येषु प्रतिष्ठिताः। शडौ मम्मवयं कण्ठो रक्तं शुक्रोजसो -गुदम्" इत्यनेन, तथापि शादीनि न. शरीराश्रयभूतानि, यथा हृदयादीनि। तेन प्राणायतनवे समानेकशरीराश्रयत्वविशेषादिह हृदयादीनामेव प्राधान्यमुण्यते। किस प्राणाश्रयत्वसपि यथा वादीमाम, शङ्खादीनाम् । उक्तं हि-सप्तोत्तरं मम्मशतं यदुक्त शरीरसंख्यामधिकृस्य सुसम्माणि बस्तिं हृदयं शिरश्न प्रधानभूतान्यषयो वदान्त । प्राणायात बानि हि पाबमलो मावाक्यो सूबपि पीडयन्ति । भन्ये तु-सादिप्राणाश्रयाणा हृदयादिष्वेव सामीप्यादापतनावं -वर्षभितम्यं मुख्यत्वाइपलक्षितम् ॥ २॥ ....
पाणिः-बाभमन्य इति जना॑वहा दश धमन्या,-"अर्थ दश महामूलाः समास ब्यादिना मदशमहामूलीये प्रतिपादिताः। प्राणापानावित्युच्छासनिश्वासौ। केचित् । प्राणापानौ बथोकावेव वौ प्राहुः। तत्राऽपानो यद्यपि मेढ़ श्रोष्याश्रय एवेत्याहुः, तथापि.स्दयायतिरिकानुविधायित्वादृदयाश्रित इत्युच्यते। मनोऽन्तःकरणम् । बुद्धिर्महच्छन्दांभिकप्या। चेतवा बुद्धिवृत्रिभेदः। महाभूतानीति भात्मसम्बन्धानि सूक्ष्ममहाभूतानि। एतत् सर्व :नाभ्यामरा इति द्वितीयः पाठः ।
For Private and Personal Use Only