________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अन्योला] सिद्रिस्थानम् । be वस्तिस्तु मुष्कस्थूलगुदसेवनीशुक्रमूत्रवहानां नाड़ीनां मध्ये मूत्राधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवाएगानां प्रतिष्ठितो भवति। बहुभिस्तन्मूलमर्मसंज्ञकैः स्रोतोभिश्च गगनमिय दिनकरकराप्तमिदं शरीरम् ॥ ३ ॥
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्
गभस्तयः। वस्तिस्वित्यादि। वस्तिस्तु मुष्कादिवहानां नाड़ीनां मध्ये भूत्राधारोऽभवहानां स्रोतसां सर्वेषां प्रतिष्ठितः सापमानामुदधिरिधः । बहुभिरित्यादि। तन्मूलमम्मसंशकैः वस्तिमूलमर्मसंशकैर्बहुभिः ।स्रोतोभिब्यासमिद शरीरम्, यथा गगनं दिनकरकराप्तम् ॥३॥...
गाधरा-तेषामित्त्यादि। तेषां हृदयधिरोवस्तीनामन्यतममा भेदादाश्त
सांख्यदर्शने व्यवस्थापितम करे च व्युत्पादितमनुसरणीयम् । प्रदेशान्तरे चोक्तम्-"पामाविज्ञानमिन्द्रियपञ्चकं तथा । आत्मा च सगुगश्चेतश्चिन्त्यञ्च हृदि संस्थितम्" इति। तेश्य एतच्छोकोकाः, अधिकार्थानाच प्रोक्तेऽर्थ एवावरोधो व्याख्येयः। किंवा इह शास्त्रद्वारेणाभिधानम् । यथा हृदये दश धमन्यादीन्याश्रितानि, तद् दृष्टान्तेन दर्शयति-नाभ्यामरा इव प्रतिष्ठितानीति। नाभिश्चक्रनाभिः, अराश्चकनेमयः, यथा चक्रनाभ्यां सम्बद्धा अरास्तापघातीदुपहन्यन्ते, तन्मूलत्वेन तत्सम्बन्धा भवन्ति, एवं धमन्यादयोऽपीत्यर्थः। अरा इव भरा हति ग्याल्यानयन्ति । 'नाभ्यामपरा' इति वा पाठः, तेन नाभ्यामपरा अपत्यानीवेत्यर्थः। एतेन प्रदेशान्तरवर्तिनामपि धमन्यादीनां हृदयाश्रितत्वं सिद्धमिति भावः ॥
शिरस आश्रयस्वमाह-शिरसीत्यादि । इन्द्रियप्राणवहानि च स्रोतासि यद्यपि प्रदेशान्तरेऽपि भवन्ति, तथापि शिरसि विशेषेणैवैतामि प्रबद्धानीति सूर्यमिव गभस्तय इति दृष्टान्तेन वर्धयति । किरमाश्रयत्वा यथोक्तस्रोतसा तपघातेन विशिष्टोपघातदर्शनादुनीयते ॥ .
बस्तेः शरीराश्रयत्वमाह-वस्तिस्वित्यादि। स्थूलगुदादीनां मध्यस्थितस्वप्रतिपादनेनावं स्थूलगुदादीनां वस्याश्रयत्वं दर्शयति । अम्बुवहानां स्रोतसां प्रतिष्ठेति स्थानमित्यर्थः अधि. पंथागानां पूरणीयस्थानम, तथा वस्तिरपि अम्बुवहस्रोतसा विश्रामस्थानम् । वन्मूलारिति सत्सम्बमम्मसंज्ञकः। न हि स्रोतसां मर्मत्वमस्ति । किंवा स्रोतोमर्मशब्देन शिरामर्मण एव प्रहणम् । किंवा मर्मसम्बन्धानि मर्मपोषकाणि वा स्रोतांसि मर्मसंज्ञकानि स्रोतासि ।
७७०
For Private and Personal Use Only