Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1534
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म मध्यायः ] सिद्धिस्थानम् । स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः। परिहारस्य सव्यापत् सम्यग्दत्तस्य लक्षणम् ॥ ३३ ॥ स्त्रीणामार्त्तवकाले तु प्रतिकम्मेदमाचरेत्। गोसना सुखं स्नेहं तदादत्ते ह्यपावृता। गर्भ योनिस्तदा शीघ्र जिते गृह्णाति मारुते ॥ ३४ ॥ वस्तिरेषु विकारेषु योनिविभ्रंशजेषु च। योनिशूलेषु तीव्रषु योनिव्यापत्स्वस्तृग्दरे॥ अपस्रवति मूत्रे च विन्दुं विन्दुं स्रवत्यपि । विदध्यादुत्तरं वस्तिं यथाखौषधसंस्कृतम् ॥ ३५ ॥ पुष्पनेत्रदीर्घा द्वादशालां घृताभ्यक्तां सुकुमारां श्लक्ष्णनिम्मेलादिरूपाम् अभङ्गरामजुं तां वर्ति प्रवेशयेदित्यन्वयः। ताश्च वत्तिं पायो चाइष्ठसम्मितां प्रवेशयेदिति ॥३२॥ . गङ्गाधरः-स्नेह इत्यादि। मूत्रमार्गेण दत्त स्नेहे प्रत्यागते परिहारस्य आनुवासनिको विधिः काय्यः। सव्यापत् सम्यगदत्तस्य च लक्षणमानुवासनिर्क विधात् ॥ ३३॥ . गङ्गाधर-अथ स्त्रीणामुत्तरवस्तिमाह-स्त्रीणामित्यादि । स्त्रीणामावकाले खिदं प्रतिकर्म खल्वाचरेत् । किमित्यत आह-तदा ह्यात्तेवकाले गर्भासना गर्भ आसनं यस्याः सा योनिः स्नेह सुखमादत्ते, हि यस्मादपाहता। तेन जिते मारते तदा योनिः शीघ्र गर्भ गृह्णाति ॥ ३४॥ - गङ्गाधरर-केषु वस्तिदय इत्यत आह-वस्तिरित्यादि। एषु विकारेषु स्त्रीणां वस्तिः। मूत्रे खपत्रपति विन्दु विन्दु सवति च मूत्रे उत्तरं वस्ति विदध्यादिति ॥ ३५॥ मिति पायौ स्नेहप्रवृत्त्यर्थ दीयमानाङ्ग ठसमाना कर्तव्या। ताभ्यामिति मेदगुदाभ्यां दत्तवन्ति भ्याम् । . सत्तरबस्तेरनुवासनवत् सेव्यपरिहारव्यापत्सम्यगदत्तलक्षणान्यतिदिशमाह-भानुः पासनिको विधिरित्यादि ॥ ३२ ॥३३॥ पाणि:-आवकाले त्वौत्सर्गिककालोतं. स्त्रीणामुत्तरवस्तिदानमाविकाले विधत्ते । भाविकालदाने हेतुमाह-गर्भाशनेत्यादि। गर्भाशना गर्भशय्या गर्भाशय इत्यर्थः। भन्मे तु योनिमाहुः। भादत्त इति सम्यग् गृह्णाति। अपावृतेति भपगतसञ्चितरजोरूपावरणा स्त्रीणाम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601