________________
1
३२
भद्रबाहु चरित्र
सूचन करने वाला है। सबसे पहले जो रविका अस्त होना देखा गया है-सो उससे इस अशुभ पश्चम कालमें एकादशाङ्ग पूर्वादि श्रुतज्ञान न्यून हो जायगा । (१) कल्पवृक्षकी शाखाका भंग देखनेसे अब आगे कोई राजा जिन भगवानके कहे हुये संयमका ग्रहण नहिं करेंगे (२) चन्द्रमण्डलका बहुत छिद्रयुक्त 'देखना पञ्चम कलिकालमें जिनमत में अनेक मतका प्रादुर्भाव कहता है ( ३ ) बारह फणयुक्त सर्पराजके देखनेसे बारह वर्ष पर्यन्त अत्यन्त भयंकर दुर्भिक्ष पड़ेगा ( ४ ) देवताओं के विमानको उल्टा जाता हुआ देखनेसे पञ्चमकालमें देवता विद्याधर तथा चारणमुनि नहिं आवेंगे ( ५ ) खोटे स्थानमें कमल उत्पन्न हुआ जो देखा है उससे बहुधा हीन जातिके लोग जिन धर्म धारण करेंगे किन्तु क्षत्रिय आदि उत्तमकुलं संभूत मनुष्य नहिं करेंगे ( ६ ) आश्चर्य जनक जो
राजन्समाकर्णय तत्फलम् निर्वेदजनके पुंसां भाव्य सत्कालसूचकम् ॥ ३१ ॥ खेरखममालोकात्कालेऽन पश्चमेऽनुमे । एकादशाङ्गपूर्वादिचतं हीनत्वमेध्यति ॥ ३२ ॥ सुरद्रुमलतामङ्गदर्शनाद्भूप ! भूपतिः। नातो सयमं कोपि प्रहीष्यति जिमोदितम् ॥ ३३ ॥ बहुरन्धान्वितस्येन्दोमंण्डकालोकनादिह । मतभेदा भविष्यन्ति बहवः जिनशासने ॥ ३४ ॥ द्वादशोदफणाटोपमण्डितारमवीक्षणात् । द्वादशाब्दमितं रौद्रं दुर्भिक्षं तु भविष्यति ॥ ३५॥ व्याघुव्यमानं गीर्वाणविमानं दीक्षितं ततः । काखेऽस्मिनाऽऽगमिष्यन्ति सुरखेचरचारणाः ॥३६॥ कंचाम्बुजमुत्पत्रं दृष्टं प्रायेण तेन वै। जिनधर्मे विवास्यन्ति होना 'न क्षत्रियादयः ॥ ३७ ॥ भूतानां नवनं राजत्राक्षेोरद्भुतं ततः । नीचदेवरतामूडा
1