Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 24
________________ आचाराङ्गे ॥२२॥ ७६ अनगारस्वरूपमज्ञानोपहतस्व- | ८६ भोगलिप्सोस्तत्प्राप्त्यप्राप्त्योः स्व- । ९६ अनगारत्वाय बालसङ्गनिषेधः १३९ रूपं च ११४ रूपम् १२८ ॥ द्वितीये पञ्चमः २-५॥ ॥द्वितीये चतुर्थः २-४॥ ७७ अज्ञानस्वरूपज्ञातुः कर्त्तव्यम् ११५ ७८ गोत्राभिमानपरिहारः (पुद्गलाव १४० ८७ पुत्राद्यर्थ कर्मसमारम्भाः १२९ / ९७ अनगारस्य पापकर्माकरणम् र्त्तखरूपम् ) ११६ ८८ समुत्थितानगारस्याऽऽमगन्धप ९८ हिंसायामन्यान्यपि पापानि, अन | रिज्ञातृत्वम् १३० ॥ द्वितीये द्वितीयः २-२॥ गारस्य कर्मोपशान्तिप्रकारश्च १४१ ८९ क्रयादिनिषेधः, कालादिज्ञानं नि ९९ ममतात्यागे मुनित्वम् १४२ ७९ अन्धत्वादि प्रेक्ष्य समितीभावः ११९ ममत्वादिश्च (४२ दोषाः) १३१ २७ वीरलक्षणम् ८० उच्चैौत्राभिमानमूढस्वरूपम् १२० १७ मोक्षचारिस्वरूपम् ९० अस्नेहस्य वस्त्रादेग्रहो गृहिभ्यः १३३ ३६ स्पर्शेऽसक्तः नन्दीनिविण्णः क१२१ | ९१ आहारविधिः १३४ मच्छेदको मुनिः १४३ ८१ मृत्यागमानियततादि दृष्टा हितार्थी ९२ धर्मोपकरणस्यापरिग्रहत्वम् १३५ | १०० रूक्षसेविसम्यक्त्वदर्शिनो वीराः ८२ विज्ञस्यानुपदेश्यत्वं बालस्यावतः १२४ ९३ कामानां कामाकामिनश्च स्वरूपम् |१०१ दुर्वसु-सुवसुमुनिलक्षणं लोक॥द्वितीये तृतीयः २-३॥ ९४ प्रतिमोचको बहिरन्तर्ज्ञानवान् संयोगात्ययः १४४ ८३ भोगिनां रोगादावसहायता (ब्र श्रवत्पूतिदेहदर्शनम् १३६ १०१ अनन्यदर्शनानन्यारामयोाप्तिः ह्मदत्तदृष्टान्तः) १२५ / ९५ वान्ताशनमायानिषेधः, अविरति पूर्णतुच्छ्योः कथनव्याप्तिश्च १४५ ८४ अर्थस्य दायादिसाधारणत्वम् १२६ । फलम् ( दधिघटिकाद्रमकधन- | १०३ देशकस्य पुरुषादिज्ञानावश्यकता १४६ Kell ८५ स्त्रीभिर्व्यथितो मूढोऽसमर्थो धर्मे १२७ । । सार्थवाहदृष्टान्तौ) १३८ | १०४ जिनकृताकृतयोः करणाकरणे १४८ ॥ २२॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164