Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
हत्क्रमः।
आचारावे १९७ सुप्रज्ञापितधर्मता । २६८ | २०९ शीतापगमे वस्त्रत्यागः । | २२० अचेलकस्य समाचारः। २८७|
१९८ ऊधिस्तिर्यगादिषु दण्डनि- | २१० एकैकवतात्यागे तपस्त्वम् । २७८ | २२१ अचेलकस्य तृणशीततेजआदि॥२९॥ षेधः । २६९ | २११ भगवदुक्तज्ञानक्रियावत्त्वम् ।।
स्पर्शसहनम् । ॥ अष्टमे प्रथमः ८-१॥ २१२ शीताद्या मरणेऽपि मोक्षः। २७९ | २२२ आहारग्रहणादौ चतुर्भङ्गी । २१९ आधाकर्माधशनाद्यप्रतिज्ञानम् । २७० ॥ अष्टमे चतुर्थः ८-४॥ | २२३ अचेलकस्योद्यतमरणम् । २८९ | | २०० आधाकर्माद्यशनाद्यग्रहणम् । २७१ । २१३ द्विवस्त्रधारिसमाचारः अभ्या
॥ अष्टमे सप्तमः ८-७॥ २०१ घातादिसहनं धर्माख्यानं च । २७२
हृतान्नादिनिषेधश्च । २८० II २०२ अमनोज्ञायाशनादिदाननिषेधः । २७३ | २१४ वैयावृत्त्यस्य करणेऽकारणे च
| २० मरणे धीरस्य समाधिः । २०३ समनोज्ञायाशनदानाद्युपदेशः।।
मोक्षः। २८१
कर्माप्एकत्रोटनम् । ॥ अष्टमे द्वितीयः ८-२॥
॥ अष्टमे पञ्चमः ८-५ ॥
कषायाहारयोरल्पत्वमन्तेऽग्लानिश्च। २०४ यूनां त्यागधर्मवत्त्वम् । २७४ | २१५ एकवस्त्रधारिसमाचारः । २८२
जीवितमरणयोरसङ्गः। २०५ केषाञ्चित्परीषहभग्नत्वम् । २७५ |२१६ एकाकित्वभावना।
२४० समाधिना शुद्धात्मैषणम् । २०६ साधोः परीषहे कर्त्तव्यम् । २१७ आहारादेर्दृष्टान्तरेऽप्रचारः ।
अर्द्धसंलिखितेऽन्यत्र चापि सं२०७ परकृताग्नेरसेवनम् । २१८ संलेखनाऽनशनबुद्धिः । २८४
लेखनाऽनशनं । ॥ अष्टमे तृतीयः ८-३ ॥ २१९ अनशनविधिः।
२८५
ग्रामादौ संस्तारकः । २०८ त्रिवस्त्रधारिसमाचारः । २७७ ॥ अष्टमे षष्ठः ८-६ ॥
अनाहारेऽप्युपसर्गसहनम् । २९०
२७६
॥२९॥
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164