Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 154
________________ श्री वृहत्क्रमः अन्तकृद्दशांग सूत्रे ॥१५२॥ समं सर्नुकत्वं अपत्यव्यत्ययः, अनगारषटकवर्णने, आगतप्रस्रवत्वादि, प्रजातस्य वाल्याननुभवेन शोकः, षण्मास्या वासुदेवागमनं, बालकमातृप्रशंसा, कृष्णायाभिप्रायकथनं, हरिणेगमेषिणे अष्टमपौषधः, वरदानं, सिंहस्वप्नः, गजसुकुमालनामस्थापन, वन्दनाय गच्छता सोमादर्शनं, कन्यान्तःपुरे प्रक्षेपः, गजसुकुमालवैराग्य, राज्याभिषेकप्रार्थना, प्रव्रज्या, महाकाले प्रतिमा, सोमिलद्वेषः, अङ्गार - प्रक्षेपः, केवलज्ञान, सुरभिगन्धोदकादि, कृष्णनिर्गमन, इष्टिकाभारवाहकसाहाय्य, ग जसुकुमालस्थानप्रश्नः, सिद्धिनि नारकत्वं, अममतीर्थकरता, श्रुवेदनं, रोषवारण, दृश्या मरणेना- त्वाऽऽस्फोटनादि, निष्क्रमणपभिज्ञानं, भूमिपवित्रीकरणम् ६ । १४ टहः, दीक्षाग्राहकाणां प्रथाप्रवृ. ७ द्वारिकायां बलदेवस्य धारिणी, त्तिवृत्त्यनुज्ञा, पद्मावतीप्रव्रज्या सुमुखाद्याः कुमाराः, वसुदेवधा यक्षिणी शिष्यात्वं, सिद्धिः९। १८ रिण्योहौं, शत्रुञ्जये सिद्धाः । १४ । १० गौर्याद्या देव्योऽष्टौ । १८ ८-४ चतुर्थ जाल्याद्यध्ययनानि ११ शाम्बभार्या मूलश्रीः,मूलदत्ताs(१०) ४ गौतमवजाल्यादि- पिच । कुमाराः, शत्रुञ्जये सिद्धाः। १४ ॥५ वर्गः॥ ॥४ वर्गः॥ १२ ६-७ मङ्काय्याद्यध्ययनानि(१६) ९-५ पद्मावत्याद्यध्ययनानि (१०) ६-७, राजगृहे वीरान्तिके ५७,द्वारिकायां नेमिसमवसरणं, दीक्षा, विपुले तस्य किंकर्मणश्च सुराऽग्निद्वैपायनमूलकनाशकथ सिद्धिः । नं, प्रव्रज्याऽशक्तनिन्दा, कृतनि- १३ अर्जुनमाली, बन्धुमती भार्या, दानत्वात् , कोशाम्बवने जराकु मुद्रपाणिप्रतिमाऽर्चा, यत्कृतमारेण भावी द्यातः, तृतीयस्यां सुकृतैललितागोष्ठीपुरुषैः परि ॥१५२॥

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164