Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 157
________________ बृहवक्रमा श्री प्रश्नव्याकरणांगसूत्रे १३ ॥१५५॥ २ प्राणातिपातनामानि (३०)। ७ एकात्मवादिनः, अकारकवादिनः, ३ प्राणातिपातकारकाः पाठीनाद्याः, अभ्याख्यानदायकाः, कन्याऽलीचर्मवसादिकारणैः, पृथ्वीज कादिवादिनः, भूतोपघातवादलाग्न्यनिलवनस्पतिहिंसाकार - काः, अनर्थदण्डोपदेशकाऽनुणानि । मोदकाः । (अण्डवादः, स्वशौकरिकाद्याः, शकाद्या म्लेच्छा यम्भूवादः, विष्णुमयत्वे मार्कस्तत्कारकाः, नरकादिषु विपाकः, ण्डर्षिगाथाः)। नरके तिर्यक्षु कुमानुष्यत्वे च ८ अलीकस्य फलविपाकः । ४२ वेदना । ॥ मृषावादाध्ययनम् ॥ २॥ ॥ प्राणातिपाताध्ययनम् ॥१॥ तापनम् ॥ ॥ ९ अदत्तादानस्वरूपम् । ४३ ५-६ मृषावादस्वरूपं ५, तन्नामानि १० अदत्तादाननामानि (१०)। ४४ (३०)६। २८ | ११ तस्कराद्यास्तकारकाः, युद्धस्व७ असत्यवादकाः, कुटिलाद्याः, ना रूपं, समुद्रतरणं, कालाकालसस्तिकाः, पञ्चस्कन्धवादिनः, सु चरणादि। कृतफलाद्यपलापकाः, अण्डप्र- १२ चारकप्रवेशादिविविधं फलम्।। जापत्युद्भववादिनः, वैष्णवाः, (संसारस्य समुद्रेणौपम्यम्)। ६४ | ॥अदत्तादानाध्ययनम् ॥ ३॥ १३ मैथुनस्वरूपम् । ६६ १४ अब्रह्मनामानि ( ३०)। ६८ १५ असुराद्या भेदाः, चक्रवर्तिबल देववासुदेवमाण्डलिकनृपयुगलि कनरवनितावर्णनम् । ८५ १६ अब्रह्मफलं, सीताद्रौपदीरुक्मि णीपद्मावतीताराकाश्चनाऽहल्यासुवर्णगुलिकाकिन्नरीविद्युन्मतीरोहिणीनिमित्ताः सङ्ग्रामाः, - भवभ्रमः । ॥ अब्रह्माध्ययनम् ॥ ४॥ १७ परिग्रहस्वरूपम्। २८ परिग्रहनामानि (३०)। ९३ १९-२०, ४-८७ भवनवास्यादयो भेदाः, शिल्पादीनि लोभाय १९,

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164