Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 161
________________ श्रीज्ञातधर्म कथासूत्रे ॥१५९॥ रिर्नृपः, छणिकछागलिकः, चतुर्थ्यां नारक: २०, शकटतया जन्म, निर्धाटितो वेश्यायां लग्नः, सुसेनेन दण्डकारणं २१, रत्नप्रभायां नरकः, राजगृहे मातङ्गः, सुदर्शनाभगिन्या कूटग्राहस्य सहवासः, नारकत्वादि २२ । ॥ शकटाध्ययनम् ॥ ४॥ २३ कौशाम्ब्यां चन्द्रावतरणे श्वेतभद्रो यक्षः, शतानीकमुगावत्योरुदायनः, पद्मावती देवी, सोमदत्तवसुदत्तयोर्बृहस्पतिदत्तः पुरोधाः, वीरागमनादि, सर्वतोभद्रे जितशत्रुः, महेश्वरदत्तः पुरोधाः प्रत्यहं ब्राह्मणादिमेकैकं, अष्टमीचतुर्दश्योद्वौ द्वौ, ६७ ६८ चतुर्मास्यां चतुरश्चतुरः, षण्माख्यामष्टाष्ट, संवत्सरे पोडश षोडश, परबलाभियोगे ऽष्टशतं पुत्रान् हन्ति २३ । २४ पञ्चम्यां नारकः, बृहस्पतिदत्ततया जन्म, उदायनस्य प्रियबालवयस्यः, पद्मावत्यां लग्नः, हतो रत्नप्रभायां गमनमित्यादि २४ । ६९ ॥ बृहस्पतिदत्ताध्ययनम् ॥ ५ ॥ २५-२६ मथुरायां भण्डीरोद्याने सुदर्शनो यक्षः, श्रीदामबन्धुश्रियोर्नन्दिवर्द्धनः सुबन्धुरमात्यः, बहुमित्रः पुत्रः, चित्र आलङ्कारिकः, अयः कलशाद्यभिषेकादिदर्शनं सिंहपुरे सिंहरथः, दुर्योधनश्चार कपालः, शिक्षोपक ७३ रणानि, शिक्षाप्रकाराः षष्ठयां गमनं २५, नन्दिषेणतया जन्म, श्रीदाममारणेच्छा, चित्रस्य भेदो भयाद् राज्ञे निवेदनं च, रत्नप्रभागमनादि । २६ ॥ सुदर्शनाध्ययनम् ॥ ६ ॥ २७ पाडलखण्डे उंबरदत्तो यक्षः, सिद्धार्थो राजा, सागरदत्तगङ्गदत्तयोरुम्बरदत्तः सार्थवाहः, वीरागमनादि, रोगिदेहबलिकद्रमकदर्शनं, विजयपुरे कनकरथः, कुमारभृत्याद्यायुर्वेदनिपुणो धन्वन्तरिः, मांसोपदेशः, षष्ठ्यां गमनं, उम्बरदत्तोपयाचितपूजादि, उपयाचितकरणं, नामस्थापनं, षोडश रोगाः, रत्नप्रभागमनादि । ७८ बृहत्क्रमः ।। ॥१५९॥

Loading...

Page Navigation
1 ... 159 160 161 162 163 164