Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 163
________________ हक्कमः। अन्तकृद्दशांग सूत्रे मनुष्यायुः दिव्यानि,सुबाहुतया जन्म, श्रावकधर्मपालनं चतुर्दश्यादिषु पौषधः, पौषधोऽष्टमेन, धर्मजागरिका, सुबाहोर्दीक्षा, सौधर्मे देवः, प्रव्रज्या, ब्रह्मादौ देत्वमित्यादि । ॥ सुबाहध्यय० ॥२-१॥ ३२ भद्रनन्दिना युगबाहुस्तीर्थङ्करः, सुजातेन पुष्पदत्तः सुवासवेन वैश्रमणभद्रः, जिनदासेन सुधर्मा, वैश्रमणेन संभूतिविजयः, महाबलेनेन्द्रपुरः, भद्रनन्दिना धर्मसिंहः,महाचन्द्रेण धर्मवीर्यः, . वरदत्तेन धर्मरुचिरनगारः प्र तिलम्भितः । ३३ श्रुतस्कन्धाधुपसंहारः । ९६ ॥ इति विपाकसूत्रम् ।। ॥१६१॥ RREARR88 इति श्रीआचाराङ्गादीनामेकादशानामङ्गानां १ सूत्राद्यकारादि २ लघुबृहदङ्कसूचा ३ लघुबृहद्विषयानुक्रमौ च समाप्तिमवापुः । इति श्रीएकादशाङ्ग्यकारादि ॥ ॥१६

Loading...

Page Navigation
1 ... 161 162 163 164