Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 160
________________ श्री हवक्रमः॥ ज्ञातधर्म कथासूत्रे ॥१५८॥ ९ गौतमप्रश्ने हस्तिनापुरे सुनन्दः, गोमण्डपः, भीमः कूटग्राही, उत्पला भार्या, नगरगोरूपायुधस्तनादिभिर्दोहदः, गोमण्डपा त्पूर्तिः। १० शब्देन गवां त्रासात् गोत्रासा, कूटनाहित्वं, गोमांसादिना वृत्तिः नारकः । ११ विजयमित्रसुभद्रयोः पुत्रः,उत्कु रुटे उज्झनादुज्झितकः, विजयमित्रस्य लवणे कालः, ईश्वरादिकृतं हस्तनिक्षेपादि गृहीत्वाऽ पक्रमणं, सुभद्राऽपि शोकान्मृता। ५२ १२ निष्काशितस्योज्झितकस्य वे श्यासक्तत्वादि, राज्ञा दण्डः । ५४ १३ भ्रान्त्वा इन्द्रपुरे गणिकाकुले पुत्रः, पितृसेननपुंसकः, मन्त्र- . विद्याप्रयोगैरभियोगः, रत्नप्रभायां नारकः, सुसुमारादि भूत्वा चम्पायांश्रमणः,सौधर्मे देवादि। ५५ ॥२ उज्झिताध्ययनम् ॥ १४-१९ पुरिमतालेऽमोघदर्शियक्षा - यतनं, शाला चौरपल्ली, विज - योऽधिपतिः,१४, ग्रामधातादि, स्कन्दश्रिया अभग्नसेनः पुत्रः, पुरिमताले वीरागमः, अष्टादशसु चत्वरेषुचुल्लपित्रादिकुटुंबनाशनं १५, पूर्वभवे उदितो - दितराज्ये निन्नयोऽण्डवणिक्, तृतीयस्यां नारकः १६, स्कन्दश्रिया दोहदः, पुत्रजन्म नामस्थापनं १७, सेनापतित्वं, क ल्पाकग्रहण, जानपदमेलकः, पु. रिमताले महाबलाय विज्ञप्तिः, दण्डायादेशः, अभग्नसेनाय गुप्तपुरुषसंदेशः, अन्तरा दण्डस्य प्रतिषेधः, सामभेदोपप्रदान - प्रवृत्तिः १८, कूटागारशालायां विश्वास्य रोधः, ग्रहणं च सकुटुम्बस्य, नारकत्वादि, भ्रांत्वा वाणारस्यां मुक्तिः १९, ६४ (निरुपक्रमत्वान्नोपद्रवोपशान्तिः) ॥ अभग्नसेनाध्ययनम् ॥ ३ ॥ २०-२२ शाखाञ्जन्यां देवरमणेऽमो घयक्षायतनं, महाचन्द्रो नृपः, सुसेनोऽमात्यः,सुदर्शना गणिका, सुभद्रभद्रयोः शकटः पुत्रः, वीरागमादि, छगलपुरे सिंहगि 19 ॥१५८॥

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164