Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 159
________________ केशरिकापटलगोच्छकादि ), साधुस्वरूपं विशेषण, भावना । ॥अपरिग्रहाध्ययनम् ॥ ५॥ ३० श्रुतस्कन्धाधुपसंहारः । १६५ बृहत्क्रममा उपासकांग सूत्रे ॥१५७|| १ मङ्गलादि, चतुर्मानः सुधर्मा, चम्पा, जम्बूपृच्छा । ३४ २-१७ मृगापुत्राद्यध्ययनानि (१०) १७ मृगापुत्रस्वरूपं, भूमिगृहे रक्षणम् २। ३ कारुण्यवृत्तिको जात्यन्धः, वि जयक्षत्रियनिर्गमः,जात्यन्धागमः॥३६ ४ जात्यन्धप्रश्ने मृगापुत्रस्वरूपकथनं, दर्शनाय गौतमस्य गमनं, भूमिगृहस्थपुत्रदर्शनेच्छा, भक्तशकटीं गृहीत्वाऽऽगमनं, मुखबन्धनप्रेरणा, मृगापुत्राहारादि पञ्चके शब्दादिप्रकाराः, तेष्व- । रक्तद्विष्टता । ॥ इति प्रश्नव्याकरणाङ्गम् ॥ ॥ विपाकसूत्रम् ॥ दर्शनं, दरकप्रतिरूपता, आग म्य निवेदनम् । ५-२० शतद्वारे धनपतिः, विजयवर्द्धमानखेटं, पञ्चशतग्रामाभोगं, इक्काइराष्ट्रकूटोऽधार्मिकः, करादिपीडन, श्रुताद्यपलापः, षोडश रोगाः २७ उद्घोषणं, अभ्यङ्गादिभिरनुपशमः, सार्द्धशतद्वयायुर्मृत्वा रत्नप्रभायां नारकः, मृगापुत्रतया गर्भ, मातुरनिष्टः, उपायेऽपि न पातादि, मृगापुत्रनाड्यादिस्वरूपं, जन्मनि मृगावत्या भयः, प्रथमगर्भ त्वात्पतिवचनेन भूमिगृहे पाल नम् । ६ सिंहादिभवाः, सुप्रतिष्ठे गतिः श्रामण्यं, सौधर्मे देवः. महाविदेहे सिद्धिः। ४४ ॥१ मृगापुत्राध्ययनम् ॥ ७ वाणिजे सुधर्मयक्षायतनं, मित्रस्य श्रीदेवी, कामध्वजगणिका. वर्णनम् । ८ विजयमित्रसार्थवाहपुत्र उज्झि तकः, गीतमस्य भिक्षाचर्या, संनद्धहस्त्यादि,तिलशश्छेदः, स्वकर्मापराधोद्घोषणा । ४७| ४६ |१५७|| १४

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164