Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 152
________________ बृहतक्रमः।। उपासकांग ४३ सूत्रे ॥१५०|| | २६ प्रतिभाप्रतिपत्त्यादि । ३१ । ॥ इति २ कामदेवाध्ययनम् ॥ २७ चुलनीपितृवर्णनादि । ३२ । २८-२९ मांससोल्लज्येष्टपुत्रादि - भद्रामातृघातरुपसर्गः, कोलाहलः, मातृशिक्षयाऽऽलोचनादि २८, प्रतिमादि (श्रावकस्य प्रायश्चित्तसिद्धिः ) २९ । ३४ ॥ इति ३ चुल्लनीपित्रध्ययनं ॥ ३० सुरादेवस्य ऋद्धयादि । ३४ | ३१ स्वस्य पुत्राणां च पञ्च २ सो- लुकाः, षोडशरोगोड़वे चलनादि । ॥ ४ इति सुरादेवाध्ययनम् ।। ३२-३४ चुल्लशतकस्य ऋद्धयादि, सप्त मांससोलकाः, ऋद्धिलयने । मन्त्रणं ४१, भाजनभङ्गप्रिया- चलनम् । अरुणशिष्ट देवत्वम् ३४।३६ | भोगशिक्षावचनेन प्रतिबोध - । ॥ इति ५ चुल्लशतकाध्य० ॥ नम् ४२ ।। ५३ धर्मप्रतिपत्तिः; अग्निमित्राभा - ३५-३६ कुण्डकोलिकस्य ऋद्धया र्याऽऽदेशः, धर्मप्रतिपत्तिः, मदि ३५, आजीविकदेवस्य नि हावीरविहारः । ४४ रुत्तरता ३६। ३८ ४४ गोशालागमः, वीरगुणकीर्तनं, ३७-३८ कुण्डकोलिकवृत्तान्तेन वीरेण सह वादकरणासामर्थ्य, श्रमणानां वीरशिक्षा ३७, अरु वीरस्तुत्या पीठादिना निमन्त्रण, णध्वजे देवत्वम् ३८ । ३९ श्रान्तस्य गोशालस्य विहारः। ४७ ॥ ६ इति कुण्डकोलिकाध्ययनम् ॥ ४५ उपसर्गे नव मांससोल्लकाः, पुत्र३९ सद्दालपुत्रस्याजीविकोपास - त्रिकघातः, अग्निमित्राघाते चकता । लनादि, अरुणभूते देवत्वम् । ४८ ४० देवेन महामाहनागमनकथनं, ॥ इति ७ सद्दालपुत्राध्यययनम् ।। पर्युपासनाविचारः । ४६ | ४६-४७ महाशतकस्य तद्भार्याणां ४१-४२ वीरागमनं पर्युपासनं, देव च ऋद्धयादि ४६, व्रतप्रतिपवाक्योदितिः, पीठादिनोपनि त्यादि ४७ । ॥१५॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164