Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री-
हत्क्रममा
भगवत्यंग-IN
सूत्रे
॥११६॥
३५५-३५६ एकादिद्रव्याणां द्रव्यद्र- । सङ्ख्याऽतिदेशः ३६१, लव- | ३७०-७१ पार्थापत्यगाङ्गेयकृतो ना
व्यदेश(८)त्वादिविचारः ३५५, णादौ चन्द्रादिसङ्ख्यातिदेशः ।' रकादिषु सान्तरनिरन्तरोत्पादलोकाकाशैकजीवप्रदेशाः३५६।४२१ ३६२ ।
४२८ विचारः ३७०, सान्तरनिरन्तरो३५७ अनन्तः कर्माविभागैरावेष्टित
॥ नवमे द्वितीयः ॥
द्वर्तनविचारः ३७१ । ४३९ परिवेष्टितो जीवैकैकप्रदेशः । ४२२ | ३६३ अन्तरद्वीप (२८) स्वरूपाति- ३७२ एकादिजीवानां रत्नप्रभादिप्रवे३५८-५९ शानावरणादीनां परस्परं
देशः ३६३।
४३०
शनकविचारः । सद्भावविचारः ३५८, संसारि
॥ नवमे त्रिंशत्तमः ॥
३७३ तियेग्योनिकप्रवेशनकविचाणः पुगलिनः पुद्गला अपि, सिद्धः
४५२ | ३६४-६५ अश्रुत्वाकेवल्यधिकारः, न अपुद्गलः ३५९। ४२५
| ३७४-७६ मनुष्यप्रवेशनकविचारः प्रव्राजनादि ३६४, विभङ्गस्याव॥ अष्टमे दशमः ॥
३७४,देवप्रवेशनकविचार:३७५, धिभवनरीतिः ३६५ । ४३४ ॥ अष्टमं शतकम् ॥
नारकप्रवेशनकादीनामल्पबहुत्वं ३६६-६८ अश्रुत्वाकेवलिनो लेश्या
३७६ । IN६०० उद्देश (३४) सङ्ग्रहणी । ४२५ दिविचारः ३६६, एकज्ञातकथ- ३७७-७८ उत्पादोद्वर्तनयोरिकादी३६० जम्बूद्वीपसंस्थानाद्यधिकाराति
नं ३६७, ऊर्ध्वादिक्षेत्रविचारः
नां सदसत्त्वविचारः(पार्श्वन शादेशः। ४२६ ३६८ ।
४३७ श्वतो लोक उक्तः), स्वयंजानामि ॥ नवमे प्रथमः॥ | ३६९ श्रुत्वाकेवल्यधिकारः । ४३८ न श्रुत्वा मितामितज्ञानित्वात्, | ३६१-६२ ६१७ जम्बूद्वीपे चन्द्रादि- । ॥ नवमे एकत्रिंशत्तमः ॥ कर्मोदयादिना नारकादिषु गम
४५३
॥१६॥
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164