Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 149
________________ श्री वृहत्तमः। ज्ञातधर्मकथासूत्रे ॥१४७॥ द्मनाभाय कथनं, पूर्वसङ्गतिकेनानयनं, शोकेन षष्ठषष्ठकरणं १२९, द्रौपद्यन्वेषणं, कुन्त्या द्वारिकागमनं, कृष्णस्यानयनप्रतिज्ञा, नारदात्समाचारः, पूर्ववैताल्या गमनं सर्वेषां, सुस्थितदेवाराधनं, पद्मनाभाद्यनयनोक्तावपि मार्गयाचन, दारुकसारथिप्रेषणं, अपमान, पाण्डवपराजयः, कृष्णधनुष्टकारात्पद्मनाभबलक्षयः, नगरीरोधः, नरसिंहरूपेण नगरीभङ्गः, शरणागमनं, भरताय प्रत्यागमनं १३०, कपिलवासुदेवेन सह शकशब्देन मीलनं, पद्मनाभस्य निर्विषयता १३१, गङ्गायां नावोऽप्रेषणं, कृष्णस्य स्वयमुत्तरण, पाण्डवानां निर्विषयता ऽऽदेशः, रथमर्दनकोडुनिवेशः श्वनिवेदनं, वीणादिभिश्च प्रेषण, १३२,कुन्तीविज्ञप्त्या दक्षिणवैता अश्वाऽऽश्वासनं, अरक्ताश्ववल्यां पाण्डुमधुरानिवेशाज्ञा १३३, न्मुच्यन्ते मुनयः१३९,मुखबन्धापाण्डुसेनजन्म, राज्याभिषेकः, दिभिरश्वदमन, उपनयः१४०।२३२ सर्वेषां दीक्षा १३४,द्रौपद्या दीक्षा, १४१ । ३३-५२, संवृतासंवृतगुणएकादशाङ्ग्यध्ययनं १३५, नेमि दोषाः ३३-५२० १४१ । २३५ वन्दनप्रतिज्ञा, हस्तिकल्पे आग ॥ इति १७ अश्वज्ञातम् ॥ मनं, निर्वाणश्रवणं, भक्तपानं | १४२-४४ राजगृहे धन्यस्य धनादीनां परिष्ठाप्य शत्रुञ्जये आगम्यान लघुपुत्री सुषमा,चिलातोदासः, शनं, मोक्षः १३६, द्रौपद्या ब्रह्म बहुशो निवारणेऽपि दारकाद्यालोके उत्पादः १३७ । २२७ क्रोशादेनिष्काशनं १४२, मद्या॥ इति १६ अपरकङ्काज्ञातम् ॥ दिप्रसङ्गी, सिंहगुहायां विजय तस्करः, प्रारब्धचिलातगमन, १३८-४० हस्तिशीर्षे सांयात्रिकवणि चौरविद्याशिक्षण, अभिषेक: जः, कालिकावातेन नौभ्रमणं, १४३, धाटीपातनं, तालोद्घाटिकालिकाद्वीपे उत्तरणं, हिरण्या न्यादिप्रयोगः, सुषुमां गृहीत्वा दिभिः पोतानां भरणं १३८, अ निर्गमः । २३९ ॥१४७॥

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164