Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 148
________________ श्रीज्ञातधर्म कथासूत्रे ॥१४६॥ १९५ कनककेतुर्नृप, धन्यस्य साथै - नाहिच्छत्रागमनायो द्घोषणादि, नन्दिफलमूलादिवर्जनोद्घोषणा, वर्जकानां जीवितं, अहिच्छत्रागमनं, चम्पाप्रत्यागमनं, स्थवि - पार्श्वे दीक्षादि । ॥ इति १५ नन्दिफलज्ञातम् ॥ ११२-१४ चम्पा, सुभूमिभागमुद्यानं, सोमसोमदत्तसोमभूतीनां नागश्रीभूतश्रीयशश्रियः, एकत्र भोजनादि, कटुकतुम्बक संस्कारः ११२, धर्मघोषशिष्यधर्मरुचिप्रतिलाभनं, परिष्ठापनानुशा, पि पीलिकावधदर्शनाद् भक्षणं, अनशनं, श्रमणैरन्वेषणं, पूर्वगतोयोगेन दाध्यवगमः, धर्मरुचेः सर्वार्थसिद्धे उत्पादः ११३, धर्मघोषस्थविरजनकृतो नागश्रिया धिक्कारः, गृहान्निष्काशनं, षोडश रोगाः, षष्ठ्यात्मुपादः, मत्स्यादिषु भवेषु ११४ । ११५-१९ सुकुमालिकात्वनोत्पत्तिः ११५, सागरदत्तेन विवाहः ११६, गृहजामातृत्वाङ्गीकारेण विवाहः, अशुभाङ्गस्पर्शात्पलायनं ११७, सागरदत्तायोपालम्भ:, द्र मकाय दत्ता, सोऽपि नष्टः ११८, गोपालिकाssssगमनं, निषेधेऽपि पष्ठषष्ठेनातापना ११९ । २०५ १२०-२१ देवदत्तागोष्टीकपुरुषक्रीडा २०० दर्शनं, भोगनिदानं १२०, शारीरवकुशत्वं पृथग्विहारः, ई शाने देवगणकात्वम् । २०६. १२१ १२२-२५ काम्पील्ये द्रौपदी, स्वयं वरदानं, कृष्णादिदशाराणां पाण्डुराजादीनां अङ्गराजादीनां शिशुपालादीनां दमदन्तादीनां धरादीनां सहदेवादीनां रुक्म्यादीनां कीचकादीनां शेषाणां चाहानाय दूतदशकं १२३, सर्वेपामागमनं, अशनप्रसन्नादिप्रेषणं, हस्तिस्कन्धेनोद्घोषणा, स्वयंवरागमनं १२४, स्नानजिनपूजादि १२५ | २११ १२६-३७ नृपवर्णनं, पाण्डववर्णनं १२६, शेषविसर्जनं, कल्याणकरणं १२७, नारदवर्णनं, पाण्डवानामादरः, द्रौपद्या अनादरः १२८, द्वेषात्प बृहत्क्रमः।। ॥१४६॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164