Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 146
________________ श्रीभगवत्यंग सूत्रे ॥१४४॥ उपद्रवः, नौभङ्गः ८६, रत्नद्वीपः, फलाहारः, नालिकेरतैलाभ्यङ्गः, देवतागमनं, भोगाः ८७ । १५९ ८८ । १६-२१ लवणशुद्धयै गमनं, पूर्वादिवनखण्डतऋतुवर्णनम् १६-२१, दक्षिणवनखण्डगमननिषेधः ८८ । ८९-९५ । २२-३१० प्रासादादिष्वरतिः, दक्षिणवनखण्डे आघातनदर्शनं, शूलायितकाकन्दिकाश्ववणिग्वृत्तान्तः, सेलकयक्षस्तारकः ८९, यक्षपार्श्वं गमनं, पूजा, प्रार्थना, दृढत्वप्रतिज्ञा, वैक्रियं, चम्पायै गमनं ९०, देवताऽऽगमनं, कुमारादर्शनं, लवणे आग १६२ मनं, विलापः २२-२९७ जिनरक्षितस्य मोहः, शनैर्यक्षेणोत्तारि तः, देव्या वलीकृतः ९१, कामभोगासक्तभ्रमणैरुपनयः ३०-३१ ९२, जिनपालितस्य दृढता, चम्पागमनं ९३, जिनरक्षितवृतान्तनिवेदनं ९४, प्रव्रज्या, सौधर्मे देवः, अनासक्तस्योपनयः । ॥ ९ माकन्दीज्ञातम् ॥ ९६ चन्द्रवृद्धिहानिदष्टान्तेन जीववृद्धिहानिकथनम् । ॥ १० चन्द्रज्ञातम् ॥ ९७ द्वीपगवातेन दावद्रवा इवान्यतीर्थिकासहनादेशविराधकः, समुद्रवातवत् श्रमणाद्यसहनाद्देशा १६९ १७१ राधकः, उभयाभावात्सर्वविराधकः, उभयभावात्सर्वाधिकः । १७३ ॥। ११ दावद्रवज्ञातम् ॥ ९८-९९ जितशत्रू राजा, धारिणी देवी, अदीनशत्रुर्युवराजः, सुबुद्धिरमात्यः परिखोदकवर्णनं ९८, भोजनस्य वर्णनं, सुबुद्धिकृतं पुद्गलस्वरूपवर्णनं, नृपस्याश्रद्धानं, अववाहनिका, परिखोदकनिन्दा, तत्त्वाभिगमनविचारः, परिखोदकानयनसंस्कारौ, जितशत्रोरुपनयनं, स्थानपृच्छा, यथार्थाख्यानं, प्रतीतिः, जिनभावश्रवणेच्छा, द्वादशव्रतग्रहणं, स्थविरागमनं, प्रव्रज्येच्छा, द्वादशवर्षरोधः, उभयोर्दीक्षादि ९९ । १७७ बृहत्क्रमः ॥ ॥१४४॥

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164