Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 140
________________ श्रीभगवत्यंग सूत्रे ॥१३८॥ ८६९-१०९४-१४७ भगवतीपदभा वादिमानं, समुद्ररूपेण सङ् - घस्य स्तुतिः श्रुतदेवतास्तुतिः, योगविधिः श्रुताधिष्ठात्र्यादि - स्तुतिः । ॥ प्रशस्तिः ॥ यशश्चन्द्र साहाय्यात् जिनचन्द्रनियोगाद् वृत्तिकृतिः, शोधका ज्ञाताधर्मकथायाः विषयानुक्रमः सूत्राणि १५६ मङ्गलादि ॥ १ १ चम्पावर्णनातिदेशः (वर्णनम् ) । २ पूर्णभद्र चैत्यातिदेशः (वर्णनम् ) । २ ३ कोणिक नृपवर्णनातिदेशः (वर्ण नम् ) । ४ सुधर्मगणभृद्वर्णनम् । ३ ७ ९८० द्रोणाचार्याः, प्रथमादर्शलेखका विनयगणिप्रभृतयः, दायिकसुतमाणिक्यप्रेरणया, ११२८ वर्षे । ९८१ ॥ इति भगवतीविषयानुक्रमः ॥ सूत्रागाथाः ११४ ५, १-२ पर्षन्निर्गमादि, जम्बूट - च्छा उपोद्घातः, उत्क्षिप्तज्ञातादि (१९) नामानि १०२ । १० ६-७ नन्दावर्णनातिदेशः (वर्णनम् ) ६, अभयकुमारवर्णनम् ७ । १२ ८-९ धारिणीवर्णनातिदेशः ( वर्ण नम् ) ८, वासगृहवर्णनं, गजस्वप्नः, निवेदनं, फलपृच्छा च ९ । १०-११ उपबृंहणा १०, स्वप्नप्रतीच्छा, धार्मिक कथाभिः स्वमजागरिका ११।१८ १२ । ३ श्रेणिकस्य स्नानं, भद्रासन रचनं, स्वमपाठकाह्नानं, चतुर्द १७ बृहत्क्रमः ।। ॥१३८॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164