Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 139
________________ श्री भगवत्यंग सूत्रे ॥१३७॥ महत्योत्पाद:, ( विग्रहाविग्रहाभ्यां श्रेणिभिश्च ) ९५७ ८५२ अधः क्षेत्रलोकादिनाड्या बाह्यादिषु समवहत्योर्ध्वक्षेत्रादिनाड्या बाह्यभागादिषु पृथ्व्यादीनां पृव्यादित्वे एकादिविग्रहविचारः, पृथ्व्यादीनां स्थानोत्पादसमु - दूधाततुल्यस्थित्यादि । (पञ्चसामयिक्यपि गतिः ) । ८५३-५५ अनन्तरोत्पन्नवादर सूक्ष्मपृव्यादीनां स्थानप्रकृत्यादि ८५३, परम्परोत्पन्नादीनां कृष्णलेश्यादीनां ८५४, ८५५ । ॥ द्वादशैकेन्द्रियशतानि ॥ ९६२ ९६४ ॥ चतुस्त्रिंशत्तमं शतम् ॥ ८५६ कृतयुग्मकृतयुग्मादि (१६) स्व ९६६ रूपम् । ८५७ तद्विशिष्टै केन्द्रियाद्युत्पादादीनि । ९६७ ।। ३५ शतके १ उद्देशाः ॥ ८५८-५९ प्रथमाप्रथमचरमाचरम-प्रथमाप्रथम- प्रथमचरम-चरमचरम-चरभाचरम- समयकृतयुग्म कृतयुग्मै केन्द्रियाद्युत्पत्त्यादि । ९६९ ८६० कृष्णलेश्यप्रथमसमयकृष्णले - श्यादिभव्य कृष्णलेश्यादिभव्याभव्य कृतयुग्मकृतयुग्मै केन्द्रियाद्युत्पादादि । ॥ पञ्चत्रिंशत्तमं शतम् ॥ ८६१-६५ कृतयुग्मकृतयुग्मादिद्वित्रिचतुरिन्द्रियसञ्ज्ञ्यसङ्क्षिपञ्चेन्द्रियाणामुत्पत्तिः । ८६६ कृष्णलेश्यादिकृतयुग्म २ सशि ९७० ९७३ पञ्चन्द्रियाणामुत्पत्तिः, एकविं शतिः सशिमहायुग्मशतानि, एकाशीतिर्महायुग्मशतानि । ९७५ ॥ ४० शतानि ॥ ८६७ कृतयुग्मनारकादीनां सान्तरनिरन्तरमुत्पादः, युगपद् द्वियुग्मता, आत्मयशोऽयशउपजीवनं, सलेश्यालेश्य क्रियाक्रियसिद्धयादि, ज्योजादीनां कृष्णलेश्यादिकृतयुग्मादीनां भव्याभव्यसम्यग्मिथ्यादृष्टिकृष्णशुकृपाक्षिककृतयुमनारकादीनामुत्पत्त्यादि । ॥। १९६ उद्देशाः ।। ॥ एकचत्वारिंशत्तमं शतम् ॥ ८६८ प्रदक्षिणावन्दनादियुक्तस्याङ्गी - ९७८ कारः । ९७८ बृहत्क्रमः । ॥१३७॥

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164