Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभगवत्यंग -
सूत्रे
॥१२६॥
५६९ शक्रः सम्यग्वादी सत्यादिभाषी सावद्यादिभाषी, सूक्ष्मकायनिर्यूहनेनानवद्या भाषा । ५७० दु:स्थानाद्यैश्वेयकृतानि कर्माणि । ७०२
७०१
॥ षोडशे द्वितीयः ॥
५७१ वेदावेदाद्यतिदेशः । ५७२ अश्छेदकस्य क्रिया ।
७०३
७०४
॥ षोडशे तृतीयः ॥ ५७३ चतुर्थषष्ठाष्टमादिभ्यः परा वर्षशतादिभ्यो निर्जरा ।
॥ षोडशे चतुर्थः ॥
७०५
५७४-७६ बाह्यपुद्गलाननादाय नागमनादि, शक्रकृता उत्क्षिप्त - प्रश्नाः, संभ्रान्ति वन्दनम् ५७४, महाशुक्रीय महासामानस्थौ देवौ, पुद्गलपरिणामे विवादः
५७५, गङ्गदतोत्तरे परिण - मन्त इत्यादि, नाट्योपदर्शनम् ५७६ । ५७७ मुनिसुव्रतकाले गङ्गदत्तदीक्षादि, विदेहे मोक्षः ।
७०७
७०८
॥ षोडशे पञ्चमः ॥ ५७८-८० सुप्तजागराणां स्वप्रदर्शनं ५७८, संवृतादीनां स्वप्नदर्शन, स्वमानां सङ्ख्या तत्फलं च ५७९, वीरदृष्टस्वप्रदशकं तत्फलं ७११ '५८१ तद्भवमोक्षसूचकाः स्वमाः । ७१३ ५८२ प्राणसहगतपुद्गलानां वानम् । ७१३ ॥ षोडशे षष्ठः ॥
च ५८० ।
५८३ उपयोगपश्यत्तातिदेशः । ७१४ ॥ षोडशे सप्तमः ॥
५८४-८५ लोकपूर्वाद्यन्तानां जीवजीवदेशादिविचारः ५८४, आलोकान्तात् परमाणोः समयेन गतिः ५८५ । ५८६ वर्षज्ञानाय हस्ताद्याकुञ्चनादौ यावत्पञ्चक्रियत्वम् । ५८७ देवोऽप्यलोके हस्ताद्याकुञ्चनादिभ्यो न प्रभुः ।
७१७
॥ षोडशेऽष्टमः ॥ ५८८ रुचकेन्द्रोत्पातादिवर्णनम् । ७१९ ॥ षोडशे नवमः ॥ ५८९ अवधेरतिदेशः ।
७१७
७१७
७१९
॥ षोडशे दशमः ॥ ५९० द्वीपकुमाराणामाहारोच्छ्वास - समत्वादि, लेश्यातद्वदल्पबहु - त्वादि, उदधिदिकूस्तनिताना
बृहत्क्रमः ।।
॥१२६॥
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164