Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 127
________________ - बृहतक्रमः॥ - भगवत्यंग सूत्रे ॥१२५॥ | ५५१-५६ वीरोक्तः स्तेनदृष्टान्तः ५५९, गोशालककृत आक्रोश: ५५२, सर्वानुभूतिसुनक्षत्रदहनं, वीरकृत उपदेशः, तेजोलेश्यामोचनं, षण्मास्यन्तर्मरणकथनं, षोडशवर्षविहारप्रादुर्भावनं, गोशालस्य निस्तेजस्कता, निष्पटप्रश्नव्याकरणता, क्रोधेऽपि बाधनाशक्तिः, आजीविकस्थविराणां सत्यश्रद्धा, गोशालस्य नृत्यादि ५५३, अङ्गादिदाहिका गोशाललेश्या, चरमपानाद्यष्टकं, पानचतुष्कप्ररूपणा, अयंपुलागमनं, हल्लासंस्थानपृच्छा अम्बकूणकादित्यागः, मत्तवाक्यं, मृते सत्कारकरणप्रेरणा, ५५४, सम्यक्त्वलामः, यथार्थ कथनं तिरस्कारप्रादुर्भावनप्रे ॥ पञ्चदशं शतकम् ॥ रणा ५५५, पिहितद्वारे गृहे | ७६, उद्देशक (१४) सङ्ग्रहणी। ६९६ उद्घोषणादि, पश्चाद् ऋद्धया। | ५६२-६३ अधिकरण्यां वायुः ५६२, सत्कारः ५५६। ६८५ अङ्गारकारिकाग्निस्थितिः ५६३।६९७ ५५७-५९ पित्तज्वरः, सिंहरोदनं, | ५६४ अयउत्क्षेपादौ क्रिया । ६९७ रेवतीगृहात्पाकानयनादेशः,रो ५६५-६६ अधिकरण्यधिकरणसाधिगोपशान्तिः ५५७, सर्वानुभूते करणिनिरधिकरण्यात्मपरोभमहाशुक्रे सुनक्षत्रस्याच्युते याधिकरण्यात्मादिप्रयोगनिर्वउत्पादः ५५८, गोशालभवपर तितस्वरूपं ५६५, शरीरेन्द्रिम्परा, सुमङ्गलस्योपसर्गः, ज्ञात ययोगेष्वधिकरण्यादिविचारः वृत्तान्तेन तेजोनिसर्गात् सरथ ५६६ । घातः,सर्वार्थसिद्ध उत्पादः५५९/६९१ ॥ षोडशे प्रथमः ॥ ५६० गोशालभवाः,सर्वत्र शस्त्रवध्यः।६९४ | ५६७ शरीरमनोवेदनयोर्जराशोकौ । ७०० | ५६१ गोशालभवाः, दृढप्रतिज्ञभवे ५६८ पालकविमानमुत्तरत्यो निर्याण केवलज्ञानं, स्वयं आचार्यादिप्रत्य- मार्गः, आग्नेयीरतिकरेऽवतारः, नीकताफलकथनम् । ६९६ । अवग्रहस्य पृच्छाऽनुज्ञा च । ७०१ ॥१२५॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164