Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 132
________________ श्री वृहत्क्रममा भगवत्यंग सूत्रे ॥१३०॥ ॥ एकोनविंशे तृतीयः ॥ त्तयः । ७७२ | ६६६ प्राणातिपातादीनामात्मनि परी६५५ महाल्पाश्रवक्रियावेदनानिर्जराणां ॥ एकोनविंशे अष्टमः ॥ णामः । ७७७ भङ्गाः । ७६८ | ६६१ ८४-८५७ द्रव्यक्षेत्रकालभव- ६६७ गर्भव्युत्क्रमवर्णाद्यतिदेशः। ७७७ ॥ एकोनविंशे चतुर्थः ॥ भावकरणानि, द्रव्ये शरीरा- | ॥विंशतौ तृतीयः ॥ ६५६ परमा नारकाद्या महावेदनाः, दे दीनि । ७७३६६८ इन्द्रियोपचयाद्यतिदेशः । ७७८ वाश्चरमाः । ॥ एकोनविंशतौ नवमः ॥ ॥ विशतौ चतुर्थः ॥ ६५७ निदानिदावेदनाऽतिदेशः। | ६६२ व्यन्तरसमाहारत्वादि । ६६९ परमाण्वादिवर्णगन्धरसरस्पर्श॥ एकोनविंशे पञ्चमः ॥ ॥ एकोनविंशे दशमः ॥ भङ्गाः । ६५८ द्वीपसमुद्रसंस्थानाद्यतिदेशः । ७७० ॥ एकोनविंशतितमं शतकम् ॥ ६७०-७१ बादरपरिणतेर्भङ्गाः ६७०, ॥ एकोनविंशे षष्ठः ॥ | ८६ उदेशक (१०) सङ्ग्रहणी । ७७३ द्रव्यादिपरमाणुस्वरूपम् ६७१। ७८८ ६५९ आवासानां शाश्वताशाश्वतत्वे , | ६६३द्वीन्द्रियादीनां प्रत्येकत्वादि । ७७५ ॥ विंशती पञ्चमः ॥ ॥ एकोनविंशे सप्तमः ॥ ॥ विंशतौ प्रथमः ॥ ६७२--७४ रत्नप्रभादिषु पृथ्व्याधु६६०८२-८३६ एकेन्द्रियादिज्ञाना- ६६४ अधोलोकादीनामवगाहभागः ७७५ त्पातः । ७९० वरणाद्यौदारिकादिसत्यादिक्रो- ३७७ धर्माधर्माकाशजीवपुद्गलप - ॥ विंशतौ षष्ठः । बाचनान्तराधादिकालादिसंस्थानसझाले - र्यायाः। भिप्रायेणाष्टमः ८॥ श्यादृष्टिज्ञानयोगोपयोगनिवृ - ॥विंशतौ द्वितीयः ॥ | ६७५ जीवानन्तरपरम्परबन्धप्ररूप ॥१३०॥

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164