Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 130
________________ श्री भगवत्यंग - सूत्रे ॥१२८॥ देशपूर्वाध्ययनं शकेन्द्रता । ७३९ ॥ अष्टादशे द्वितीयः ॥ ६१९ माकन्दिकप्रश्ने कापोतलेश्यादिपृथ्वी कायादीनां मानुष्यमुक्तिः, शेषश्रमणाश्रद्धानादि प्राग्वत् । ७४० ६२० चरमनिर्जरापुद्गलानां लोकव्यापकत्वं संयुपयुक्तमनुष्याणां वैमानिकानां च ज्ञानपूर्वमपि तदाहारता । ७४२ ६२१ द्रव्ये प्रयोगविसाबन्धौ, भावे मूलप्रकृत्युत्तरप्रकृतिबन्धौ । ७४३ ६२२ कृतकरिष्यमाणकर्मनानात्वम् ।" ६२३ गृहीताहारपुद्गलानामसङ्ख्येय भाग आहारोऽनन्तभागो निर्जरा न च तत्रासनादि, माकन्दिकप्रश्नाः । ७४३ अष्टादशे तृतीयः ॥ ६२४-२६ प्राणातिपातादीनां जीवाजीवद्रव्यता, तत्परिभोगश्च केषाञ्चित् ६२४, कषायातिदेशः, नारकपृथ्व्यादिपञ्चेन्द्रियतिर्यक्सि यादीनां कृतयुग्मादिविचारः ६२५, परापरे अन्धकवृष्णयः ६२३ । ७४६ ॥ अष्टादशे चतुर्थः ॥ ६२७ असुरादेर्विभूषिताविभूषितशरीरयोः प्रतिरूपाप्रतिरूपत्वे । ७४६ ६२८ मायिमिथ्यादृष्टिनारकादीनां महाकर्मत्वादि । ६२९-३० स्थितभवायुषोर्वेदनमन्य - स्य पुरस्कारः ६२९, मायिनो वक्रवैक्रियम् ६३० । ७४७ ७४७ ॥ अष्टादशे पञ्चमः ॥ ६३१ भ्रमरादीनां वर्णादिषु निश्चयव्यवहारौ । ७४८ ६२२ परमाण्वाद्यनन्ताणुकान्तसूक्ष्म बादरपरिणतस्कन्धवर्णादि । ॥ अष्टादशे षष्ठः ॥ ७४९ ६३३ केवली यक्षावेशेनापि न मृपामिश्रभाषकः । ६३४ नारकादीनां कर्मशरीरोपकरणोपधिपरिग्रहसदसत्प्रणिधानानि । ७५० ५३५-३९ कालोदायिकादयोऽन्यती र्थिकाः, मडुकावकः अस्तिकायदर्शनशान पृच्छायां वायु - गन्धपुद्गलारण्यग्निसमुद्रपार देवलोकरूपैः प्रत्यवस्थानं, वीरप्रशंसा ६३५, एकजीवानेक वैक्रि ७४९ - बृहत्क्रमः ॥ ॥१२८॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164