SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री भगवत्यंग - सूत्रे ॥१२८॥ देशपूर्वाध्ययनं शकेन्द्रता । ७३९ ॥ अष्टादशे द्वितीयः ॥ ६१९ माकन्दिकप्रश्ने कापोतलेश्यादिपृथ्वी कायादीनां मानुष्यमुक्तिः, शेषश्रमणाश्रद्धानादि प्राग्वत् । ७४० ६२० चरमनिर्जरापुद्गलानां लोकव्यापकत्वं संयुपयुक्तमनुष्याणां वैमानिकानां च ज्ञानपूर्वमपि तदाहारता । ७४२ ६२१ द्रव्ये प्रयोगविसाबन्धौ, भावे मूलप्रकृत्युत्तरप्रकृतिबन्धौ । ७४३ ६२२ कृतकरिष्यमाणकर्मनानात्वम् ।" ६२३ गृहीताहारपुद्गलानामसङ्ख्येय भाग आहारोऽनन्तभागो निर्जरा न च तत्रासनादि, माकन्दिकप्रश्नाः । ७४३ अष्टादशे तृतीयः ॥ ६२४-२६ प्राणातिपातादीनां जीवाजीवद्रव्यता, तत्परिभोगश्च केषाञ्चित् ६२४, कषायातिदेशः, नारकपृथ्व्यादिपञ्चेन्द्रियतिर्यक्सि यादीनां कृतयुग्मादिविचारः ६२५, परापरे अन्धकवृष्णयः ६२३ । ७४६ ॥ अष्टादशे चतुर्थः ॥ ६२७ असुरादेर्विभूषिताविभूषितशरीरयोः प्रतिरूपाप्रतिरूपत्वे । ७४६ ६२८ मायिमिथ्यादृष्टिनारकादीनां महाकर्मत्वादि । ६२९-३० स्थितभवायुषोर्वेदनमन्य - स्य पुरस्कारः ६२९, मायिनो वक्रवैक्रियम् ६३० । ७४७ ७४७ ॥ अष्टादशे पञ्चमः ॥ ६३१ भ्रमरादीनां वर्णादिषु निश्चयव्यवहारौ । ७४८ ६२२ परमाण्वाद्यनन्ताणुकान्तसूक्ष्म बादरपरिणतस्कन्धवर्णादि । ॥ अष्टादशे षष्ठः ॥ ७४९ ६३३ केवली यक्षावेशेनापि न मृपामिश्रभाषकः । ६३४ नारकादीनां कर्मशरीरोपकरणोपधिपरिग्रहसदसत्प्रणिधानानि । ७५० ५३५-३९ कालोदायिकादयोऽन्यती र्थिकाः, मडुकावकः अस्तिकायदर्शनशान पृच्छायां वायु - गन्धपुद्गलारण्यग्निसमुद्रपार देवलोकरूपैः प्रत्यवस्थानं, वीरप्रशंसा ६३५, एकजीवानेक वैक्रि ७४९ - बृहत्क्रमः ॥ ॥१२८॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy