SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यंग - सूत्रे ॥१२९॥ वयुद्धं ६३६, देवानां तृणाद्यपि प्रहरणमसुराणां तु वैक्रियं ६३७, रुचकवरं यावदनुपर्यटनं पश्चाद्गमनं ६३८, पञ्चशत्या पञ्चशतसहस्त्रया च देवानां कर्माशक्षयः - ६३९ । ७५४ ७५४ ॥ अष्टादशे सप्तमः ॥ ६४० समितस्य कुकुटादिव्यापत्ता - वीर्यापथिकी । ६४१-४२ समितस्यैकान्तपण्डितत्वं, ६४१, परमावधि केवलिनोः परमाणुज्ञानदर्शने समयविशिष्टेन ६४२ । ॥ अष्टादशेऽष्टमः ॥ ६४३ भव्यद्रव्यदेवतिर्यङ्मनुष्यना - रकाणां स्थितिः । ॥ अष्टादशे नवमः ॥ ७५६ ७५७ ७५७ ६४४ भावितात्मनोऽसिधारादिना न छेदादिः । ६४५ सूक्ष्मानन्ताणुकान्तो वातेन स्पृष्टः, न तु तेन सः, बस्तिवायुवत् । ७५७ ६४६ पृथ्व्यादेरधः कालादिगुणवत्पु गला अन्योऽन्यसमुदायतया । ७५८ ६४७ सोमिलाधिकारः, व्याकरणे वन्दनप्रतिज्ञा, यात्रायापनीयाव्याबाधप्राशुकविहार सर्षपमाषकु ७६० लत्थप्रश्नाः । ६४८ एकाक्षयाव्ययादिप्रश्नाः, श्रावकधर्माङ्गीकारः । ॥ अष्टादशे दशमः ॥ ॥ अष्टादशं शतकम् ॥ ७६१ ८१ उद्देशक ( १० ) सङ्ग्रहणी । ७६९ ६४९ लेश्यातिदेशः ६४९ । 33 ॥ एकोनविंशतौ प्रथमः ॥ ६५० लेश्यागर्भातिदेशः ६५० । ॥ एकोनविंशे द्वितीयः ॥ ६५१ पृथ्व्यादीनां प्रत्येकता, लेश्या दृष्ट्याहारसज्ज्ञादिप्राणातिपाता - द्युपाख्यानोत्पत्तिस्थितिसमुद् - ७६४ ७६२ घाताः । ६५२ सूक्ष्मबादरपर्याप्तापर्याप्त जघन्योत्कृष्टावगाहना (४४ ) ऽल्पबहुत्वम् । ६५३ पृथ्व्यादीनां सर्व सूक्ष्मबादप्ररूपणा । ( अनन्तसूक्ष्मवनस्पतिप्रमितः सूक्ष्मवायुः, शेषेष्वसङ्ख्यतागुणत्वम् ) । ७६५ ७६६ ६५४ पृथ्व्यादिकायस्वल्पत्वे वेदनायां च वर्णकपेशिकादि । ७६७ बृहत्क्रमः । ॥ १२९ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy