SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ - बृहतक्रमः॥ - भगवत्यंग सूत्रे ॥१२५॥ | ५५१-५६ वीरोक्तः स्तेनदृष्टान्तः ५५९, गोशालककृत आक्रोश: ५५२, सर्वानुभूतिसुनक्षत्रदहनं, वीरकृत उपदेशः, तेजोलेश्यामोचनं, षण्मास्यन्तर्मरणकथनं, षोडशवर्षविहारप्रादुर्भावनं, गोशालस्य निस्तेजस्कता, निष्पटप्रश्नव्याकरणता, क्रोधेऽपि बाधनाशक्तिः, आजीविकस्थविराणां सत्यश्रद्धा, गोशालस्य नृत्यादि ५५३, अङ्गादिदाहिका गोशाललेश्या, चरमपानाद्यष्टकं, पानचतुष्कप्ररूपणा, अयंपुलागमनं, हल्लासंस्थानपृच्छा अम्बकूणकादित्यागः, मत्तवाक्यं, मृते सत्कारकरणप्रेरणा, ५५४, सम्यक्त्वलामः, यथार्थ कथनं तिरस्कारप्रादुर्भावनप्रे ॥ पञ्चदशं शतकम् ॥ रणा ५५५, पिहितद्वारे गृहे | ७६, उद्देशक (१४) सङ्ग्रहणी। ६९६ उद्घोषणादि, पश्चाद् ऋद्धया। | ५६२-६३ अधिकरण्यां वायुः ५६२, सत्कारः ५५६। ६८५ अङ्गारकारिकाग्निस्थितिः ५६३।६९७ ५५७-५९ पित्तज्वरः, सिंहरोदनं, | ५६४ अयउत्क्षेपादौ क्रिया । ६९७ रेवतीगृहात्पाकानयनादेशः,रो ५६५-६६ अधिकरण्यधिकरणसाधिगोपशान्तिः ५५७, सर्वानुभूते करणिनिरधिकरण्यात्मपरोभमहाशुक्रे सुनक्षत्रस्याच्युते याधिकरण्यात्मादिप्रयोगनिर्वउत्पादः ५५८, गोशालभवपर तितस्वरूपं ५६५, शरीरेन्द्रिम्परा, सुमङ्गलस्योपसर्गः, ज्ञात ययोगेष्वधिकरण्यादिविचारः वृत्तान्तेन तेजोनिसर्गात् सरथ ५६६ । घातः,सर्वार्थसिद्ध उत्पादः५५९/६९१ ॥ षोडशे प्रथमः ॥ ५६० गोशालभवाः,सर्वत्र शस्त्रवध्यः।६९४ | ५६७ शरीरमनोवेदनयोर्जराशोकौ । ७०० | ५६१ गोशालभवाः, दृढप्रतिज्ञभवे ५६८ पालकविमानमुत्तरत्यो निर्याण केवलज्ञानं, स्वयं आचार्यादिप्रत्य- मार्गः, आग्नेयीरतिकरेऽवतारः, नीकताफलकथनम् । ६९६ । अवग्रहस्य पृच्छाऽनुज्ञा च । ७०१ ॥१२५॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy