SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यंग - सूत्रे ॥१२६॥ ५६९ शक्रः सम्यग्वादी सत्यादिभाषी सावद्यादिभाषी, सूक्ष्मकायनिर्यूहनेनानवद्या भाषा । ५७० दु:स्थानाद्यैश्वेयकृतानि कर्माणि । ७०२ ७०१ ॥ षोडशे द्वितीयः ॥ ५७१ वेदावेदाद्यतिदेशः । ५७२ अश्छेदकस्य क्रिया । ७०३ ७०४ ॥ षोडशे तृतीयः ॥ ५७३ चतुर्थषष्ठाष्टमादिभ्यः परा वर्षशतादिभ्यो निर्जरा । ॥ षोडशे चतुर्थः ॥ ७०५ ५७४-७६ बाह्यपुद्गलाननादाय नागमनादि, शक्रकृता उत्क्षिप्त - प्रश्नाः, संभ्रान्ति वन्दनम् ५७४, महाशुक्रीय महासामानस्थौ देवौ, पुद्गलपरिणामे विवादः ५७५, गङ्गदतोत्तरे परिण - मन्त इत्यादि, नाट्योपदर्शनम् ५७६ । ५७७ मुनिसुव्रतकाले गङ्गदत्तदीक्षादि, विदेहे मोक्षः । ७०७ ७०८ ॥ षोडशे पञ्चमः ॥ ५७८-८० सुप्तजागराणां स्वप्रदर्शनं ५७८, संवृतादीनां स्वप्नदर्शन, स्वमानां सङ्ख्या तत्फलं च ५७९, वीरदृष्टस्वप्रदशकं तत्फलं ७११ '५८१ तद्भवमोक्षसूचकाः स्वमाः । ७१३ ५८२ प्राणसहगतपुद्गलानां वानम् । ७१३ ॥ षोडशे षष्ठः ॥ च ५८० । ५८३ उपयोगपश्यत्तातिदेशः । ७१४ ॥ षोडशे सप्तमः ॥ ५८४-८५ लोकपूर्वाद्यन्तानां जीवजीवदेशादिविचारः ५८४, आलोकान्तात् परमाणोः समयेन गतिः ५८५ । ५८६ वर्षज्ञानाय हस्ताद्याकुञ्चनादौ यावत्पञ्चक्रियत्वम् । ५८७ देवोऽप्यलोके हस्ताद्याकुञ्चनादिभ्यो न प्रभुः । ७१७ ॥ षोडशेऽष्टमः ॥ ५८८ रुचकेन्द्रोत्पातादिवर्णनम् । ७१९ ॥ षोडशे नवमः ॥ ५८९ अवधेरतिदेशः । ७१७ ७१७ ७१९ ॥ षोडशे दशमः ॥ ५९० द्वीपकुमाराणामाहारोच्छ्वास - समत्वादि, लेश्यातद्वदल्पबहु - त्वादि, उदधिदिकूस्तनिताना बृहत्क्रमः ।। ॥१२६॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy