Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
बृहत्क्रममा
श्री- भगवत्यंग
I
॥१२०॥
४४०-४२ जयन्तीवर्णनं ४४०, वीर- |४४६-४४७ औदारिकादिपुद्गलपरा
॥ द्वादशे षष्ठः॥ समवसरणमुदायनजयन्त्यादि - वस्तित्कालाल्पबहुत्वे । ५७० | ४५६ अजावाटकदृष्टान्तेन जीवानां । गमनं ४४१, जीवगुरुलघुत्वहे
॥ द्वादशे चतुर्थः ॥
लोकस्पर्शनम् ।
५८० तवः, सिद्धत्वं स्वाभाविक, स४४८-४९ आश्रववर्णादि, क्रोधाद्यभि
| ४५७ नारकाद्यावासेष्वनन्तकृत्व उ- वैभव्यसिद्धावपि आकाशश्रेणिधानानि (१०-१२-१५-१५)४४८,
त्पत्तिः सर्वेषाम् । ५८१ वव्यवच्छेदः, सुप्तजागरितताविरमणौत्पत्तिक्यवग्रहोत्थानाव
॥ द्वादशे सप्तमः ॥ बल्यबलितादक्षतादक्षतानां सा
काशनारकलेश्यायोगसर्वद्रव्या
| ४५८ च्युतदेवस्य द्विशरीरनागमणिध्वसाधुते, इन्द्रियवशताफलं,
दिवर्णादिविचारः ४४९। ५७४. वृक्षेषूत्पत्तिरर्चनादिप्राप्तिश्च । ५८२ | जयन्त्या दीक्षा मोक्षश्च ४४२ । ५६०
| ४५०-५१ गर्भव्युत्क्रान्तौ वर्णादि ४५०, ४५९ गोलाङ्लवृषभादीनां सागरोप॥ द्वादशे द्वितीयः ॥
कर्मणो जगद्विभक्तिः ४५१ । ५७५
| मस्थितिके नरके गतिः । ५८२ ४४३ पृथ्वीनामगोत्राद्यतिदेशः । ५६१
॥ द्वादशे पञ्चमः ॥
॥ द्वादशेऽष्टमः ॥ ॥ द्वादशे तृतीयः ॥ | ४५२ ग्रहणं, राहुनामानि (९) पञ्च ४६०-६५ भव्यद्रव्यदेवनरदेवधर्मदेव४४४ द्वयाद्यनन्ताणुकस्कन्धसंघात
वर्णा राहोः,ग्रहणेरीतिरन्तरंच।५७७ देवाधिदेवभावदेवानां स्वरूपं मेदभङ्गविचारः । ५६७ | ४५३-५४ शश्यन्वर्थः ४५३, आदि- '४६०, तेषामुत्पत्तिः ४६१ स्थितिः ४४५ पुद्गलपरावर्तस्वरूपतदतिका
त्यान्वर्थः ४५४ ।
५७८ ४६२, वैक्रियं ४६३, गतिः स्थिन्तादिविचारः। ५६९ | ४५५ चन्द्रसूर्यादिकामभोगवर्णनम् । ५७९ ) तिरन्तरमल्पबहुत्वं च ४६४,
॥१२०॥
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164