Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 29
________________ आचाराने माहवक्रमः १६३ जिनप्रवेदितस्य सत्यनिःश ॥ पञ्चमे षष्ठः ॥ ५-६ ॥ | १७७ कुटुम्बविलापेऽपि प्रव्रजति । २३९ ___ङ्कता । २२२ | ॥इति लोकसाराध्यनम् ॥ ५॥ ॥ षष्ठे प्रथमः ॥६-१॥ १६४ प्रापश्चात्सम्यक्त्वे षड्भङ्गी २२३ २४९-२५० नि० धुताख्याध्ययनस्यो- | १७८ त्यागी झान्यपि जातु कुशीलः। २४० १६५ हन्तव्यघातकयोरकता। २२५ | देशपश्चकार्थाधिकाराः, द्रव्य १७९ कुशीलस्वरूपम् । १६६ आत्मज्ञानयोरभिन्नता । २२६ | भावधुते च । २३२ १८० प्रवर्द्धमानाध्यवसायसाधुवि॥ पञ्चमे पञ्चमः ॥ ५-५॥ २५१ नि० उपसर्गसहस्य कर्मधुनना चाराः । २४१ १६७ आज्ञाऽनाज्ञयोनिरुद्यमी, तद्द ( १८१ मुमुक्षोराजैव धर्मः, शुद्धषणादि भावधूतम् ।। ट्यादिकः स्यात् । २२७ | १७३ समुत्थितादण्डसमाहितप्राज्ञानां परीषहसहनं च । २४३ १६८ अबहिर्मना महान् , प्रवादख मुक्तिमार्गोपदेशः, अवसीदतां ॥ षष्ठे द्वितीयः ॥ ६-२ ॥ रूपं च । दोषाश्च । | १८२ अचेलकस्य चेलजीर्णतादिवि चाराभावः । १६९ तीर्थकरनिर्देशानतिवर्ती, नि- १४ -१६७ षोडश रोगाः । | १८३ साधोः शरीरावयवानां कृशष्ठितार्थ आगमन पराक्रमेत । २२९ | १७४ नारकदुःखानि, प्राणिनां क्ले त्वम् । २४६ १३, सङ्ग आश्रवः । शश्च महद्भयम्।(योनिकुलानि)२३६ | १८४ चिररात्रोषितस्याप्यार्यधर्मेऽ१७० आवर्त्तप्रक्षी गत्यागत्यनाकाङ्क्षकः। १७५ बहुदुःखता कामासक्तिः, भङ्- रतिः । (एडकाक्षसाधुदृष्टान्तः) २४७ १४१ मुक्तात्मस्वरूपम् । २३० गुरं शरीरम् । २३८ | १८५ गृद्धानां प्रव्राजकशिक्षकगुरुव१७२ मुक्तात्मनामशब्दादिरूपत्वम् २३१ । १७६ धूतवादे कर्मधूननोपायः । वज्ञा । २४८ ॥ २७॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164