Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 60
________________ सूत्रकृतांगे ॥ ५८ ॥ युक्ता, सामुद्रछन्दसाऽर्था गा श्रीकृताः, पञ्चदशाध्ययनार्थो वा पिण्डितः । २६२ १ अगारगुणवर्णनं, ब्राह्मणश्रमणभिक्षुनिर्ग्रन्थस्वरूपम् । ॥ इति षोडशं गाथाऽध्ययनम् ॥ ॥ इति प्रथमः श्रुतस्कन्धः ॥ १४२-५७ नि० महच्छब्दनिक्षेपाः (६) अध्ययनशब्द निक्षेपाः (६) पुण्डरीकशब्दनिक्षेपाः (८) गणनसंस्थाने द्रव्ये एकभविकादिः, प्रवरास्तिर्यगाद्याः, जलचराद्याः, अर्हदाद्याः, भुवनपत्याद्याश्च, अचित्ते कांस्यदृष्याद्याः, देवकुर्वादीनि क्षेत्राणि, काले प्रवरभ २६६ चकायस्थितयः, गणनायां रज्जुः, ( परिकर्मादिगणितं दशधा ) संस्थाने चतुरस्रं भावे प्रवरभाववन्तो ज्ञानादिमन्तो मुनयो वा, वनस्पतिपुण्डरीकेण श्रमणेन चाधिकारः, शुभस्य पुण्डरीकता अशुभस्य कण्डरीकता । २ वापीपुण्डरीकनिरूपणम् । ३ प्रथमपुरुषः कर्दमे निमग्नः । ४-६ तं तथाविधं दृष्ट्वा आगताः क्रमेण द्वितीयतृतीयचतुर्थाः अपि तथैव । २७१ ७ तथाभूतेषु तीरस्थभिक्षुशब्देनोत्पतनम् । ८ ज्ञातार्थप्रश्ने कथनोपक्रमः । १९ लोकः पुष्करिणी, कर्म उदकं, का २६९ २७० २७० २७१ २७४ मभोगाः कर्दमाः, जनजानपदाः पुण्डरीकाणि, राजा पद्मवरपुण्डरीकं, अन्ययूथिका पुरुषचतुष्कं धर्मो भिक्षुः, धर्मतीर्थ तीरं, धर्मकथा शब्दः, निर्वाणमुत्पादः । १० राजस्वरूपं, पर्षत्स्वरूपं, तज्जीवतच्छरीरवादिमतं, असिकोश्यादिदृष्टान्तैः भेदेनानुपलम्भात् क्रियादेरनभ्युपगमः, निष्क्रान्ताः, श्रमणन्ब्राह्मणतयाऽशनादिना स्वमतस्थेभ्यः पूजाsaाप्तिः, अर्वाक्प्रव्रज्यायाः २७५ सङ्कल्पः, (अनार्यक्षेत्राणि ) । २८१ ११ पञ्चभूतवादी (नास्तिकः ) द्वितीयः । २८४ १२ ईश्वरकारणिकस्तृतीयः, पुरुषा बृहत्क्रमः ॥ ।। ५८ ।।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164