Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 84
________________ बृहत्क्रमः॥ श्री. स्थानांगसूत्रे A ॥८२॥॥ ॥ पश्चमस्थानकाध्य०॥ कुरुनरोच्चत्वायुषी, संहननानि, रीमहत्तरिकाः (१२), धरण४७५-७७ गणधारणगुणाः, निर्ग्रन्थी संस्थानानि । ३५८ | भूतानन्दादीनामग्रमहिष्यः, धग्रहणकारणानि, कालगतसाध| ४९६-९८ अनात्मात्मवतोरहितहित रणभूतानन्दादीनां सामानिकाः। र्मिकसमाचाराः । ३५४ कारणानि (पर्यायादीनि) जा (प्रतिलेखनास्वरूपम् )। ३६३ ४७८-८४ छमस्थैः सर्वभावाशेयाः, . तिकुलार्याः, लोकस्थितिः। ३५९ | ५१० अवग्रहहापायधारणाभेदाः ।। अजीवकरणतादीन्यशक्यानि, ४९९-५०० प्राच्यादिदिशाषट्केन जी- (बवाद्याः)। ३६४ जीवनिकायाः तारकग्रहाः सं वतिर्यङ्मनुष्याणां गत्यागत्या- ५११-५१२ बाह्याभ्यन्तरतपसी, विसारसमापन्नतद्गत्यागतयः, सर्व- दीनि (१४) आहारानाहारकार वादाः । ३६५ जीवषड्विधत्वं, अग्रबीजाद्याः । ३५५ । णानि । ३६० | ५१३-१५ क्षुद्रप्राणाः, गोचरचर्या, ४८५-८९ मानुष्यत्वादीनि दुर्लभानि, ५०१-२ अहंदवर्णादीन्युन्मादकारणा- दक्षिणस्यां. प्रथमचतुर्थीनरकाइन्द्रियार्थाः, संवरासंवराः, सानि, मद्यनिद्राविषयकषाय पक्रान्तनिरयाः। ३६७ तासाते, प्रायश्चित्तषट्कम् । ३५६ ।। तप्रत्युपेक्षणाः प्रमादाः । ३६१ ५१६-१७ ब्रह्मप्रस्तटाः, पूर्वभागादि४९०-९५ जंबूद्वीपकादिसमूच्छिमादि ५०३-९ प्रमादाप्रमादप्रतिलेखनाः, ति नक्षत्राणि (पूर्वाभाद्रपदादि(१२) मनुष्याः, ऋद्धयनृद्धिमर्यग्नरलेश्या, शक्रसोमेशानय ३० शतभिषगादि १४ रोहन्तोऽर्हदादिहैमवदाद्याः, आरक- मयोरनमहिष्यः, ईशानेन्द्रमध्य ण्यादि ४५)। ३६८ षट्कं, सुषमसुषमादेवकुरुत्तर- पर्षद्देवस्थितिः, दिग्विद्युत्कुमा- | ५१८-२१ अभिचन्द्रोच्चत्वं, भरतम

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164