Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री
वृहतक्रमः॥
स्थानांग
॥८८॥
भधर्मनमिपुरुषसिंहनेमिकृष्णस- । ७४९-५० इच्छादिसामाचार्यः, वीर- ७६० ग्रामादिधर्माः । र्वायुः, भवनपतिभेदचैत्यवृक्षाः स्वमाः ।
५०३ ७६१-६२ प्रामादिस्थविराः, आत्मजाआरोग्यादिसौख्यानि, उद्मा७५१ निसर्गादिसम्यग्दर्शनभेदाः। ५०४
दिपुत्राः। झुपघातविशुद्धयः । ४८९
७५२-५३ सज्ञादशकं, नरकवेदनाः ५०५ ७६३-६६ केवल्यनुत्तराणि, कुरुमहा७३९-४० उपध्यादिसङ्क्लेशासक्ले७५४-५६ छद्मस्थाज्ञेयकेवलिज्ञेयाः,द
द्रुमतदधिपाःअवगाढदुष्षमासुशाः, श्रोत्रेन्द्रियादिवीर्यान्तबशाभेदकर्मविपाकादिदशकाध्य
षमचिह्नानि, सुषमासुषमकल्पलानि ।
४८९ यनानि, ( उत्सर्पिण्यादिकाल
वृक्षभेदाः । ७४१ सत्यमृषासत्यामृषाभाषाभेदाः। ४९१
मानम् । तत्तध्ययनकथान- | ७६७-६९ अतीतभाव्युत्सर्पिणीकुल७४२ दृष्टिवादनामानि ।
कानि)
कराः, पूर्वपश्चिमवक्षस्काराः,क- । ७४३ अग्न्यादिशस्त्रतजातादिदोषव७५७ अनन्तरोत्पन्नादिनारकभेदपङ्क
ल्पतदिन्द्रतत्परियानिकाः। ५१८ स्त्वादिविशेषाः । ४९४
प्रभानरकावासरत्नपङ्कधूमप्रभा- ७७०-७१ दशदशमिकाभिक्षाः, संसा७४४ शुद्धवागनुयोगाः।
सुरादिबादरवनस्पतिव्यन्तरत्र- - रसमापन्नसर्वजीवभेदाः। ५१९ ७४५-४७ दानानि गतयश्च, मुण्ड
मलान्तकस्थितिः। ५१४ | ७७२ बालादिदशादशकम् । ५२० भेदाः संख्याभेदाः। ४९८ ७५८ आगमिष्यद्भद्रताकारणानि । ५१५ | ७७३-७६ मूलादिवनस्पतिभेदाः, विला ७४८ प्रत्याख्यानदशकम् । ४९९ / ७५९ आशंसाप्रयोगाः ।
द्याधराभियोगिकश्रेणिविष्कम्भाः,
४९६
॥८॥
Loading... Page Navigation 1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164