SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्री वृहतक्रमः॥ स्थानांग ॥८८॥ भधर्मनमिपुरुषसिंहनेमिकृष्णस- । ७४९-५० इच्छादिसामाचार्यः, वीर- ७६० ग्रामादिधर्माः । र्वायुः, भवनपतिभेदचैत्यवृक्षाः स्वमाः । ५०३ ७६१-६२ प्रामादिस्थविराः, आत्मजाआरोग्यादिसौख्यानि, उद्मा७५१ निसर्गादिसम्यग्दर्शनभेदाः। ५०४ दिपुत्राः। झुपघातविशुद्धयः । ४८९ ७५२-५३ सज्ञादशकं, नरकवेदनाः ५०५ ७६३-६६ केवल्यनुत्तराणि, कुरुमहा७३९-४० उपध्यादिसङ्क्लेशासक्ले७५४-५६ छद्मस्थाज्ञेयकेवलिज्ञेयाः,द द्रुमतदधिपाःअवगाढदुष्षमासुशाः, श्रोत्रेन्द्रियादिवीर्यान्तबशाभेदकर्मविपाकादिदशकाध्य षमचिह्नानि, सुषमासुषमकल्पलानि । ४८९ यनानि, ( उत्सर्पिण्यादिकाल वृक्षभेदाः । ७४१ सत्यमृषासत्यामृषाभाषाभेदाः। ४९१ मानम् । तत्तध्ययनकथान- | ७६७-६९ अतीतभाव्युत्सर्पिणीकुल७४२ दृष्टिवादनामानि । कानि) कराः, पूर्वपश्चिमवक्षस्काराः,क- । ७४३ अग्न्यादिशस्त्रतजातादिदोषव७५७ अनन्तरोत्पन्नादिनारकभेदपङ्क ल्पतदिन्द्रतत्परियानिकाः। ५१८ स्त्वादिविशेषाः । ४९४ प्रभानरकावासरत्नपङ्कधूमप्रभा- ७७०-७१ दशदशमिकाभिक्षाः, संसा७४४ शुद्धवागनुयोगाः। सुरादिबादरवनस्पतिव्यन्तरत्र- - रसमापन्नसर्वजीवभेदाः। ५१९ ७४५-४७ दानानि गतयश्च, मुण्ड मलान्तकस्थितिः। ५१४ | ७७२ बालादिदशादशकम् । ५२० भेदाः संख्याभेदाः। ४९८ ७५८ आगमिष्यद्भद्रताकारणानि । ५१५ | ७७३-७६ मूलादिवनस्पतिभेदाः, विला ७४८ प्रत्याख्यानदशकम् । ४९९ / ७५९ आशंसाप्रयोगाः । द्याधराभियोगिकश्रेणिविष्कम्भाः, ४९६ ॥८॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy