Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री
वृहत्क्रममा
भगवत्यंग
सूत्रे
॥११२॥
२६५ दुःखिनो दुःखस्पर्शादि । २९१ | पुद्गलव्युत्क्रमाद् ग्रीष्मे तच्छोभा, |२८२-८५ नारकादेरिहायुःकरण, उ२६६-६८ अनायुक्तगमनादेः साम्प
२७४, मूलकन्दादीनां पृथिवी. त्पन्नस्यैकान्तदुःखाहत्यसातादि रायिकी २६६, साङ्गारधूमादे
मूलादिप्रतिबन्धादाहारादि २७५ २८२, अनाभोगनिर्वर्त्तिता - रर्थः २६७, क्षेत्रकालमार्गप्रमा
आलुकमूलकादीनामनन्तकायता युषो जीवाः, २८३, वधाणातिकान्तानामर्थः २६८ । २६३ २७६ ।
दिना कर्कशवेदनीयानि, तद्वि२६९ शस्त्रातीतादेरर्थः। २९५ २७७ कृष्णनीलादिलेश्यानां क्रमा
रमणेन त्वितराणि २८४, प्राणा॥ सप्तमे प्रथमः ॥
त्स्थित्यपेक्षया महाकर्मता । ३०१ द्यनुकम्पादिभिः सातं, दुःखना२७० अज्ञातजीवादेवधप्रत्याख्यानं दु. | २७८ वेदनं कर्मणः, निजरा नोकर्मणः, दिभिरितरत् २८५ । ३०५ । प्रत्याख्यातत्वादि। २९५ भिन्नकर्मतान वेदननिर्जरयोः । ३०२ | २८६-८७ दुष्षमदुषमायां भरतस्या| २७१-५४ देशसर्वमूलोत्तरप्रत्याख्या- |२७९ नारकादेः शाश्वताशाश्वतत्वे ।" कारप्रत्यवतारः २८६, तत्र मनुा नानि ।
॥ सप्तमे तृतीयः ॥
प्याणामाकारप्रत्यवतारः २८३। ३०९ । २७२ मूलोत्तरप्रत्याख्यान्यप्रत्याख्या
|२८०-५५ षड्विधसंसारसमापन्नजीन्यल्पबहुत्वम्। २९९
॥ सप्तमे षष्ठः ॥ वाद्यतिदेशः ।
३०३ - २७३ जीवस्य शाश्वताशाश्वतत्वे । ,
२८८-८९ सकषायिणः संवृतस्यापि ॥ सप्तमे द्वितीयः ।।
॥ सप्तमे चतुर्थः ॥
साम्परायिकी २८८, कामभोगा|२७४-७६ प्रावृषि बहुः, ग्रीष्मे चाल्पा- २८१-५६४ योनिसङ्ग्रहाद्यतिदेशः।३०३
नां रूपित्वसचित्तत्वादि २८९॥ ३११ हारो वनस्पते., उष्णयोनिजीव
॥ सप्तमे पञ्चमः ॥ । २९० भोगत्यागान्महापर्यवसानं, प
२९७
॥११२॥
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164