Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 115
________________ श्री. शाहवक्रमः। भगवत्यंग | छत्रे ॥११३॥ रमावधिकेवलिनौ क्षीणभो - | २९९ महाशिलाकण्टकाधिकारः, चतु- [३०५ पापकल्याणफलविपाकतानि - गिनौ । रशीतिलक्षजनक्षयः, ओसन्नं रूपणम् । ३२६ २९१ अकामप्रकामवेदनास्वरूपम् । ३१२ नरकतिर्यक्षु । ३१९ | ३०६-७ अग्निज्वालननिर्वापनयोर्महा॥ सप्तमे सप्तमः ॥ ३००-३ रथमुशलाधिकारः, मुश ऽल्पकर्मत्वादि ३०६, तेजोले२९२-९३ छद्मस्थादीनां केवलसंय लस्वरूप, षण्णवतिलक्षजन - श्याऽचित्तपुद्गलानामवभासादि, माद्यभावभावौ २९२, हस्तिकुक्षयः, ओसन्नं नरकतिर्यक्षु कालोदायिसिद्धिश्च ३०७ । ३२७ न्थ्वोः समो जीवः २९३। ३१३ ३००, कोणिकस्य देवेन्द्रः पूर्वस ॥ सप्तमे दशमः ॥ २९४-९५ कृतस्य दुःखता, निर्जीर्ण कतिकः, चमरः पर्यायसङ्गतिकः स्य सुखता २९४, दश सज्ञाः, ३०१, राजाद्यभियुक्तवरुणसुभट ॥ इति सप्तमं शतकम् ॥ नारकादीनांशीतादिवेदना २९५,३१४ देवगतिप्राप्त्या सङ्ग्रामहतानां ५७% उदेश (१०) सङ्ग्रहणी । ३२८ २९६-९७ हस्तिकुन्थ्योः समाऽप्रत्या स्वर्ग इतिवादः, तन्मित्राधि- | ३०८ प्रयोगादि (३) परिणताः, ख्यानक्रिया २९६, आधाकर्मकारो देवप्रातिहार्य च ३०२, पुद्गलाः । भोगफलाद्यतिदेशः २९६ । ३१५ वरुणतन्मित्रयोदेवमानुष्यगती | ३०९ सप्तभेदैकेन्द्रियादिप्रयोगपरिण३०३ । ताः पुद्गलाः । ३३२ ॥ सप्तमेऽष्टमः ॥ ॥ सप्तमे नवमः ॥ | ३१०-११ मिश्रपरिणताः ३१०, वि| २९८ असंवृतानगारस्येहपुद्गलादानेन ३०४ कालोदायिनः प्रतिबोधो, दीक्षा श्रसापरिणताः ३११ । वैक्रियम् । ३१५ | दि च । ३२५ । ३१२ एकद्रव्यस्य प्रयोगादिपरिणामा- ३२३ ॥११३॥

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164