Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 109
________________ श्री भगवत्यंग सूत्रे ॥१०७॥ १५९ प्रणीतभोजनादेर्मायिनो वैक्रियं, अमायिन आलोचितस्या राधना । ॥ तृतीये चतुर्थः ॥ १६०-२६५ स्त्रीअसिचर्मपल्यङ्कादि - विविधवैक्रियकरणं भावितात्मनः । ॥ तृतीये पञ्चमः ॥ १६१ - १६२ मिथ्यादृष्टेर्भावितात्मनः सम्यग्दृष्टेश्च समुद्घाते रूपज्ञानप्रश्नौ । १६३ चमराद्यात्मरक्षकसङ्ख्यातिदेशः । ॥ तृतीये षष्ठः ॥ १६४-१६७।३९ शक्रलोकपालतद्विमा १९० १९१ १९३ १९४ नतदायत्तदेवकार्यग्रहनिरूपणम् | २०० ॥ तृतीये सप्तमः ॥ १६८-३० असुरोदिनिकाय सौधर्मेशानाद्यधिपाः (१० ) । ॥ तृतीयेऽष्टमः ॥ १६९ इन्द्रियविषयातिदेशः । ॥ तृतीये नवमः ॥ १७० असुरादिपर्षदतिदेशः । ॥ तृतीये दशमः ॥ २०१ 33 २०२ ॥ इति तृतीयं शतकम् ॥ ३१ उद्देश ( १० ) संग्रहणी । १७१ । ३२० ईशानलोकपालविमानस्थितयः । २०३ २०३ ॥ चतुर्थे चत्वारः ॥ १-४ ॥ १७२ ईशानलोकपालराजधान्यः । ॥ चतुर्थेऽष्टौ ॥ १७३ नारको नरके उत्पद्यते इत्याद्यतिदेशः । " २०५ ॥ चतुर्थे नवमः ॥ १७४।३३लेश्यापरिणामवर्णाद्यतिदेशः २०६ ॥ चतुर्थे दशमः ॥ ॥ इति चतुर्थं शतकम् ।। ३४ उद्देश (१०) सङ्ग्रहणी । २०६ १७५ उदक्प्राच्यामुद्गम्य प्रागुदक्षिणागमनमित्यादि सूर्यवक्तव्यता । २०७ १७६ मेरुदक्षिणोत्तरार्द्धादिदिनरा त्रिमुहूर्त्तपृच्छा | २०९ बृहत्क्रमः । 1120011.

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164