Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 101
________________ श्रीसमवायांग - सूत्रे ॥ ९९ ॥ १४५ प्रश्नव्याकरणाधिकारः । १२५ १२८ १४६ विपाकश्रुताधिकारः । १४७ | ६३-६५ दृष्टिवादाधिकारः । १३२ १४८ द्वादशाङ्गी विराधनाराधनाफलतन्नित्यत्वविषयाः । १३३ १४९ । ६६-७२ जीवाजीवादिराशिनिरूपणं नरकावगाहनरका - वासवेदनिरूपणं च । १३६ १५० असुरकुमारवैमानिकावासनिक पणम् । १४० १५१ नारकादिस्थितिः । १४१ १५२ शरीरतद्भेदावगाहस्वामिनः । १४५ १५३ । ७३-७४ भवप्रत्ययिकावधिवेदनालेश्याहाराः । १५४ आयुर्बन्धोपपातादिविरहायुराकर्षाः । १५५ संहननसंस्थानानि । १५६ वेदाधिकारः । १५७ । ७५-१९९० कल्पसमवसरणं, कुलकरतद्भार्या, जिनपितृमातृतीर्थकर तत्पूर्वभवशिविकानिष्क्र. मणोपधिपरिवारतपोभिक्षाभिक्षादायकचैत्यवृक्षप्रथमशिष्य - शिष्याः । १५२ १४७ १४९ १५० " १५८ । १२०-१४० चक्रवर्त्तिपितृमातृस्त्रीरत्नबलदेववासुदेवपितृमातृनामदशारमण्डलवर्णनपूर्वभवनामधर्माचार्यनिदानभूमिप्रतिशत्रवः । १५९ । १४१ - १६८ ऐरवततीर्थकरोत्सर्पिणी भरतैरवत कुलकरतीर्थ कराः । १६० उपसंहारः । प्रशस्तिः । ॥ इति समवायाङ्गम् ॥ १५३ १५४ १५४ १६० बृहत्क्रमः॥ ॥ ९९ ॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164