Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री
वृहत्क्रमः॥
स्थानांग
॥ ८०॥
४०१-५ चन्द्रादिभव्यादिदेवाः, का
प्रथमप्रावृष्यन्यत्र भयादिभ्यः,
सुप्तजागराः, रजआदानवमनयादिपरिचारणा, चमरवल्यग्रम- पर्युषितेऽन्यत्र ज्ञानादिभ्यो न
कारणानि, पञ्चमासिकीदत्तया, हिष्यः, असुरेन्द्रादीनां संग्रामा
विहारः ।
३१० उद्गमाद्युपघातविशुद्धिः। ३२१ नीकतदधिपाः, शक्रेशानाभ्य- । ४१४ हस्तकर्मादीनि गुरूणि । ३११ ४२६ दुर्लभसुलभबोधिकारणानि । ३२२ |
न्तरपर्षदेवदेवीस्थितिः। ३०३ | ४१५ राजान्तःपुरप्रवेशकारणानि । ३१२ | ४२७-३१ संलीनतासंलीनता संव४०६-८ गत्यादिप्रतिघाताः, जात्याद्या- ४१६ असंसर्गे गर्भधारणे (५) सं- रासंवरा सामायिकादिसंयमाः, जीवाः,खड्गादिचिहानि। ३०४ सर्गेऽपि गर्भाधारणे (१५) का
एकेन्द्रियानारम्भारम्भसंयमः, 21 ४०९ छनास्थकेवलिपरीषहसहनका- रणानि च ।
३१४ पञ्चेन्द्रियसर्वप्राणाद्यनारम्भाररणानि । ३०५ ४१७ निर्ग्रन्थनिर्ग्रन्थ्येकत्रावासकार
म्भसंयमासंयमाः, अग्रवीजाद्या ॥ ४१० हेत्वहेतुज्ञानाज्ञानकेवल्यनुत्त
णानि (१०)।
३१५ वनस्पतिभेदाः । (चारित्रराणि । ३०७ | ४१८-४१९ आश्रवसंवरद्वारदण्डाः ,
स्वरूपम्)।
३२५ ४११ पद्मप्रभादीनां (१४) च्यवना
आरम्भिक्याद्याः कायिक्याद्या- ४३२-३३ज्ञानाद्याचाराः, मासिकाद्या३०७ श्च क्रियाः।
चारप्रकल्पप्रस्थापिताद्यारोपणा ३२६ ॥ पञ्चमे प्रथमः ॥ | ४२०-२१ उपध्यादिपरिज्ञा, आगमा- ४३४-४३५. जम्बूधातकीपुष्करपूर्वा४१२-१३ गङ्गादयो द्विस्त्रिर्मासान्तर- दिव्यवहाराः । ३१९ | परार्द्धपूर्वसीतापश्चिमसीतोदो
नुत्तार्या अन्यत्र भयादिभ्यः । | ४२२-२५ सुप्तजागरितसंयतासंयतानां त्तरदक्षिणवक्षस्कार (२०) देव
||८
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164